पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादिगणः | शोभायां चेत्येके ॥ ९४९ दैपू शोधने । ९५० पा पाने । ९५१ घ्रा गन्धोपाड़ाने । ९५२ ध्मा शब्दाग्निसंयोगयोः । ९५३ ष्ठा गतिनिवृत्तौ । ९५४ । न्ना अभ्यासे । ९५५ दाणू दाने । ९५६ वृ कौटिल्ये | ९५७ स्वृ शब्दोपतापयोः ९५८ स्मृ चिन्तायाम् । ९५९ हृ संव- रणे / ९६० सृ गतौ /९६१ ऋ गतिमापणयोः । ९६२ गृ९६३ धृ सेचने । ९६४ ६व हू- च्र्छने । ९६५ स्रु गतौ । ९६६ षु मसवैश्वर्ययोः | ९६७ श्रु श्रवणे | ९६८ ध्रु स्थैर्ये । ९६९ ढु ९७० ह्रु गतौ | ९७१ जि ९७२ ज्रि अभिभवे ॥ धयत्यादयोऽनुदात्ताः परस्मैभाषाः ।। ९७३ ष्मिङू ईषद्सने । ९७४ गुडू अव्यक्ते शव्दे । ९७५ गाडू गतौ । ९७६ कुङ् ९७७ घुङ् ९७८ उङ् ९७९ डुङ् शब्दे || उ कुङ् खङ् गुङ् घुङ् ढुङ् इत्यन्ये ॥ ९८० च्युङ् ९८१ ज्युङ्ग ९८२ मुङ् ९८३ लङ् गतौ ॥ क्लुङ् इत्येके ॥ ९८४ रुङ् गतिरेषणयोः १९८५ धृङ् अवध्वंसने । ९८६ मे मणिदाने | ९८७ दे रक्षणे १९८८ श्यैङ् गतौ । ९८९ प्यैङ् वृद्धौ । ९९० त्रैङ् पालने ॥ मिङा- दयोऽनुदात्ता आत्मनेभाषाः।।९९१पूङ्क पवने । ९९२मुङ् बन्धने।९९३डीङ् बिहाय- सागतौ ॥ पूङादयस्त्रयउदात्ता आत्मनेभाषा:।।९९४ प्लवनतरणयोः॥ उदात्तः परस्मैभाषः ॥९९५ गुप गोपने | ९९६ तिज निशाने । ९९७मान पूजायाम् । ९९८ वध बन्धने || गुपादयश्चत्वार उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ९९९ रभ राभस्ये | १००० डुलभष प्राप्तौ । १००१ स्वञ्ज परिष्वङ्गे । १००२ हद पुरीषोत्सगें ॥ रमादयश्चत्वार उदात्ता अनुदात्तेतआत्मनेभाषाः॥१००३त्रिष्विदा अव्यक्ते शब्दे || उदात्त उदात्तेत् परस्मैभाषः ॥ १००४ स्कन्दिर गतिशोषणयोः। १००५ यभ मैथुने | १००६ णम महत्वे शब्दे च १०० गम्ल १००८ सप्ल गतौ । २००९ यम उपरमे । १०१० तप संतापे । १०११ त्यज हानौ । १०१२ षञ्ज सङ्गे । १०१३दृशिर् मेक्षणे । १०१४ दंश दर्शने । १०१५ कृष विलेखने । १०१६ दह भस्मीकरणे । १०१७ मिह सेचने ॥ स्कन्दादयोऽनुदात्ता उदात्तेतः परस्मै भाषाः ॥ १०१८ कित निवासे रोगापनयने च ॥ उदात्तेत् परस्मैभाषः ॥ १०१९ दान खण्डने । १०२० शान तेजने ॥ उदात्तौ स्वरितेतावुभयतीभाषौ ॥ १०२१ हुपचष् पाके । १०२२ षच समवाये | १०२३ ॥ भज सेवायाम् | १०२४ रञ्ज रागे । १०२५ शप आक्रोशे । १०२६ त्विष दीप्तौ । १०२७ यज देवपूजासंगतिकरणदानेषु । १०२८ द्रुवप् बोजसंताने छेदनेऽपि । १०२९ वह प्रापणे ॥ पचादयोऽनुदात्ताः स्वरितेत उभयत भाषाः । षचिस्तूदात्तः ॥ १०३० वस निवासे | अनुदात्त उदात्तेत् परस्मैभाषः ॥ १०३१ वेञ् तन्तुसन्ताने || १०३२ व्येञ् संवरणे । १०३३ ह्वेञ् स्पर्धायां शब्दे च ॥ वैञादयस्त्रयोऽनुदात्ता उभयतोभाषाः १०३४वद् व्यक्तायां वाचि । १०३५टुओश्वि गतिवृद्धयोः ॥ वृत् । अयं वदतिश्चादात्तौ परस्मैभाषौ ॥ ॥ इति शब्विकरणा भ्वादयः ॥ १ ॥