पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८) धातुपाठः । भ्राजू ८४९ टुभ्रागृ ८५० टुभ्छागृ दीप्तौ ॥ उदात्ता अनुदात्तेत आत्मनेभाषा: ॥ ८५१ स्यमु ८५२ स्वन ८५३ ध्वन शब्दे । ८५४ षम ८५५ ष्टम अवैकल्ये ॥ वृत् ॥८५६ ज्वल दीप्तौ । ८५७ चल कम्पने | ८५८ जल घातने । ८५९ टल ८६० टूवल वैक्कव्ये | ८६१ स्थल स्थाने । ८६२ हल विलेखने | ८६३ गल गन्धे || बन्धने इत्ये- के ॥ ८६४ पल गतौ । ८६५ वल प्राणने धान्यावरोधने च | ८६६ पुल महत्त्वे । ८६७ कुल संस्त्याने बन्धुषु च | ८६८ शल ८६९ हुल ८७० पत्ल गतौ । ८७१ क- थे निष्पाके | ८७२ पथे गतौ । ८७३ मथे विलोडने । ८७४ टुवम रहिरणे | ८७५ भ्रमु चलने । ८७६ क्षर संचलने | स्यामादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ८७७ षह मर्षणे ॥ उदात्तोऽनुदात्तेदात्मनेभाषः ॥ ८७८ रमु क्रीडायाम् ॥ अनुदात्त उदात्तेदात्मनेभाषः ॥ ८७९ षद्ल विशरणगत्यवसादनेषु । ८८० श दूल शातने | ८८१ क्रुश आह्वाने रोदने च ॥ षदादयस्त्रयोऽनुदात्ता उदात्तेनः परस्मैभाषा: ॥ ८८२ कुच संपर्चनकौटिल्य प्रतिष्टम्भविलेखनेषु । ८८३ बुध अवग- मने | ८८४ रुह बीजजन्मनि प्रादुर्भावे च । ८८५ कस गतौ ॥ वृत् | कुचादय उदात्ता उदात्ततः परस्मैभाषाः॥ रुहिस्त्वनुदात्तः॥८८६ हिक्क अव्यक्ते शब्दे । ८८७ अञ्चु गतौ याचने च ॥ अचु इत्येके । अचि इत्यपरे ॥ ८८८ टुयाचू याञ्चा- याम् | ८८९ रेट्ट परिभाषणे । ८९० चते ८९१ चदे यावने । ८९२ मोट पर्याप्तौं । ८९३ मिट्ट मेह ८९४ मेघाहिंसनयोः ॥ थान्ताविमाविति स्वामी । धान्ताविति न्यासः ॥ ८९५ मेधृ संगमे च । ८९६ णिह ८९७ णे कुत्सासंनिकर्षयोः । ८९८ धु ८९९ मृधु उन्ने । ९०० बुधिर बोधने । ९०१ उबुन्दिर निशामने । ९०२ वेट गतिज्ञानचिन्ता निशामनवादित्रग्रहणेषु ॥ नान्तोऽप्ययम् ॥९०३ खनु अवदारणे । ९०४ चीवृ आदानसंवरणयोः । ९०५ चाय पूजानिशामनयोः | ९०६ व्यय गतौ । ९०७ दाट ढ़ाने । ९०८ भेष भये ॥ गतावित्येके ॥ ९०९ श्रेषु ९१० भ्लेषू गतौ । ९११ अस गतिदीप्यादानेषु ॥ अष इत्येके || ९१२ स्पश बाधनस्पर्शनयोः । ९१३ लष कान्तौ ९१४ चष भक्षणे ९१५ झष आदानसंवरणयोः | ९१६ छष हिंसायाम् । ९१७ भ्रक्ष ९१८ भ्लक्ष अदने । ९१९ दास दाने । ९२० माह माने । ९२१ गुहू संवरणे || हिक्कादय उदात्ताः स्वरितेत उभयतोभाषाः ॥ ९२२ श्रिञ् सेवायाम् ॥ उदात्त उभयतोभाषः ॥ ९२३ भृञ् भरणे । ९२४ हृञ् हरणे । ९२५ धृञ् धारणे । ९२६ णीञ् मापणे ॥ भृञादयश्चत्वारोऽनुदात्ता उभयतीभाषाः ॥ ९२७ धेटू पाने | ९२८ ग्लै ९२९ म्लै हर्षक्षये । ९३० यै न्यकरणे । ९३१ स्वप्रे । ९३२ घै तृप्तौ । ९३३ ध्यै चिन्तायाम् । ९३४ रे शब्दे । ९३५ स्त्यै ९३६ ट्यै शब्दसंवातयोः | ९३७ खै खदने । ९३८ क्षै ९३९ जै ९४० षै क्षये । ९४१ के ९४२ गे शब्दे । ९४३ शै ९४४ श्रै पाके ।९४५ ५९४६ ओवै शोषणे । ९४७८२४८ ष्णै वेष्टने॥