पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादिगणः । (७) ७३६ वृह ७३७ बृहि वृद्धौ ॥ वृहि शब्दे च बृहिर् चेत्येके || ७३८ तुहिर् ७३९ बुहिर् ७४० उहिर् भने । ७४१ अर्ह पूजायाम् ॥ घुषिरादय उदात्ता उदात्तेतः परस्मैभाषाः । घसिस्त्वनुदात्तः ॥ ७४२ द्युत दीप्तौ । ७४३ श्विता वर्णे । ७४४ त्रिमिदा स्नेहने ७४५ ञिष्विदा स्नेहनमोचनयोः ॥ मोहनयोरित्येके | ञिविदा चेत्ये- के । ७४६ ॥ रुच दीप्तावभिमीतौ च । ७४७ घुट परिवर्तने । ७४८ रुट ७४९ लुट ७५० लुठ प्रतिघाते |७५१शुभ दीप्तौ । ७५२ क्षुभ संचलने । ७५३ णभ७५४तुभ हिंसा- याम् । आद्योऽभावेऽपि । ७५५ स्रंसु ७५६ वंसु ७५७ भ्रंसु अवस्रंसने || ध्वंसु गतौ च । भ्रूशू इत्यपि केचित् ॥ ७५८ सम्भु विश्वासे । ७५९ वृतु वर्तने । ७६० वृधु वृ- छौ । ७६१ शृधु शब्दकुत्सायाम् |७६२ स्यन्दू मस्रवणे । ७६३ कृपू सामर्थ्य ॥ द्युता- दय उदात्ता अनुदात्तेत आत्मनेभाषाः । वृत् ॥ ७६४ घट चेष्टायाम् । ७६५ व्यथ भयसंचलनयोः । ७६६ पथ प्रख्याने । ७६७ मस विस्तारे । ७६८ सद मर्दने । ७६९ स्खद स्खदने । ७७० क्षजि गतिदानयोः । ७७१ दक्षयोः । ७७२ कृप कृपायां गतौ च । ७७३ कदि ७७४ ऋदि ७७५ क्कदि वैक्कव्ये ॥ वैकल्ये इत्येके । त्रयोऽप्यनिदित इति नन्दी | इदित इति स्वामी | कवि कदि इदितौ कद क्कद इति चानिदितौ इति मैत्रेयः ॥ ७७६ ञित्वरा संभ्रमे ॥ घटादयः षितः । उदात्ता अनु- दात्तेत आत्मनेभाषाः ॥ ७७७ ज्वर रोगे । ७७८ गड सेचने । ७७९ हेड वेष्टने ७८० वट७८१ भट परिभाषणे | ७८२ णट नृत्तौ ॥ गतावित्यन्ये || ७८३ टक प्रति- घाते । ७८४ चक तृप्तौ । ७८५ कखे हसने । ७८६ रगे शङ्कायाम् । ७८७ लगे स- ङ्गे । ७८८ न्हगे ७८९ हगे ७९० षगे ७९१ टगे संवरणे । ७९२ को नोच्यते । ७९३ अक ७९४ अग कुटिलायां गतौ । ७९५ कण ७९६ रण गतौ । ७९७ चण ७९८ शण ७९९ श्रण दाने च ॥ शण गतावित्यन्ये ॥ ८०० अथ ८०१ श्लथ ८०२ ऋथ ८०३ क्लथ हिंसार्था: । ८०४ चन च । ८०५ वनु च नोच्यते । ८०६ न्वल दीप्तौ । ८०७ ह्वळ ८०८ हाल चलने । ८०९ स्मृ आध्याने | ८१० दृ भये ८११ नृ नये । ८१२ श्रा पाके । मारणतोषणनिशामनेषु ८१३ ज्ञा | कम्पने ८१४ चलिः | ८१५ छदिर् ऊर्जने । जिह्वोन्मथने ८१६ लडिः | ८२७ मदी हर्षग्लेपनयोः | ८१८ ध्वन शब्दे | ८१९ दलि ८२० वलि८२१ स्खलि८२२ रणि ८२३ ध्वनि८२४ त्रपि ८२५ क्षपयश्चेति भोजः । ८२६ स्वन अवतंसने ॥ घटाइयो मितः ॥ ८२७ जनी ८२८ जूष ८२९ क्रसु ८३० रञ्जो ८३१ ऽमंन्ताश्च | ८३२ ज्वल८३३६०८३४ह्मल ८३५ नमामनुपसर्गाद्वा | ८३६ ग्ला ८३७ स्ना ८३८ वनु ८३९ वर्मा च न । ८४० कमि ८४१ अमेि ८४२ चमाम् । ८४३ शमो दर्शने । ८४४ यमोऽपरिवेषणे । ८४५ स्खदिर् अवपरिभ्यां च | ८४६ फण गतौ ॥ घटादयः फणान्ता मितः । वृत् । ज्वरादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ८४७ राजू दीप्तौ उदात्तः स्वरितेदुभयतीभाषः ॥ ८४८ दु-