पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुपाठः । नक्लेशनजीवनेषु । ६०५ वृक्ष वरणे | ६०६ शिक्ष विद्योपादाने । ६०७ भिक्ष भिक्षा- यामलाभे लाभे च । ६०८ क्लेश अव्यक्तायां वाचि ॥ बाघंने इति दुर्गः ॥ ६०९ दक्ष वृद्धौ शीघ्रार्थे च | ६१० दीक्ष मौण्डयेज्योपनयन नियमव्रतादेशेषु । ६११ ईक्ष दर्शने । ६१२ ईष गतिहिंसादर्शनेषु । ६१३ भाष व्यक्तायां वाचि । ६१४ वर्ष स्नेहने. ६१५ गेष्ट अन्विच्छायाम् ॥ ग्लेषू इत्येके || ६१६ पेट प्रयत्ने । ६१७ जेट ६१८ णेषु ६१९ एट ६२० मेष्ठ गतौ । ६२१ रेषु ६२२ द्वेषु ६२३ हे अव्यक्ते शब्दे । ६२४ कासृ शब्दकुत्सायाम् । ६२५ भास दीप्तौ । ६२६ णास ६२७ रास शब्दे । ६२८णस कौटिल्ये । ६२९ भ्यस भये | ६३० आङः शसि इच्छायाम् । ६३१ ग्रसु ६३२ ग्लसु अदने । ६३३ ईह चेष्टायाम् । ६३४ वहि ६३५ महि वृद्धौ । ६३६ अहि गतौ । ६३७ गर्ह ६३८ गल्ह कुत्सायाम् । ६३९ वर्ह ६४० बल्ह प्राधान्ये । ६४१ वर्ह ६४२ वल्ह परिभाषणहिंसाच्छादनेषु । ६४३ प्लिह गतौ । ६४४ वेह्र ६४५ जेह ६४६ बाह्र प्रयत्ने ॥ जेह गतावपि ॥ ६४७ दाह निद्राक्षये ॥ निक्षेपे इत्येके || ६४८ काढा दीप्तौ । ६४९ ऊह वितर्के । ६५० गाहू विलोडने । ६५९ गृहू गर्हणे । ६५२ ग्लह च | ६५३ घुषि कान्तिकरणे ॥ घष इति केचित् ॥ धुक्षादय उदात्ता अनुदात्तेत आत्मने- भाषाः ॥ ६५४ घुषिर् अविशब्दने । ६५५ अक्षू व्याप्तौ । ६५६ तक्षू ६५७ त्वक्षू तनूकरणे | ६५८ उक्ष सेचने । ६५९ रक्ष पालने | ६६० णिक्ष चुम्बने | ६६ १तृक्ष ६६२ ष्टृक्ष ६६३ णक्ष गतौ । ६६४ वक्ष रोषे || संघाते इत्येके ॥ ६६५मृक्ष संघाते ॥ ब्रक्षं इत्येके ॥ ६६६ तक्ष त्वचने । ६६७ सूर्क्ष आदरे ॥ ६६८ काक्षि ६६९ वाक्षि ६७० माक्षि काङ्क्षायाम् । ६७१ दाक्षि ६७२ घ्राक्षि ६७३ ध्वाक्षि घोरवाशिते च । ६७४चूष पाने । ६७५ तूष तुटौ | ६७६ पूष वृद्धौ | ६७७ मूष स्तेये । ६७८ लूष ६७९ रूष भूषायाम् ६८० शूष प्रसवे | ६८१ यूष हिंसायाम् ६८२ जूष च |६८३ भूष अलंकारे। ६८४ ऊष रुजायाम् । ६८५ ईष उच्छे | ६८६ कप ६८७ खष ६८८ शिष६८९ जप ६९० झष ६९९ शष ६९२ वर्ष ६९३ मष ६९४ रुष ६९५ रिष हिंसार्थाः ६९६भ- ष भर्त्सने । ६९७ उष दाहे । ६९८ जिषु ६९९ विषु ७०० मिषु सेचने ।. ७०१ पुष पुष्टौ । ७०२ श्रिषु ७०३ श्लिषु ७०४ प्रुषु ७०५ ऋषु दाहे । ७०६ पृषु ७०७ वृषु ७०८ मृषु सेचने ॥ मृषु सहने च । इतरौ हिंसासंक्शनयोश्च ॥ ७०९ घृषु संघर्षे । ७१० हृषु अलीके | ७११ तुस ७१२ हूस ७१३ लस ७१४ रस शब्दे । ७१५ लस श्लेषणक्रीडनयोः । ७१६ घस्ल अदने । ७१७ जर्ज ७१८ चर्च ७१९ झर्झ परिभाष- हिंसातर्जनेषु । ७२० पिसृ ७२१ पेसृ गतौ । ७२२ हसे हसने । ७२३ णिश समाधौ । ७२४ मिश ७२५ मश शब्दे रोषकृते च । ७२६ शव गतौ ७२७ । शश द्रुतगतौ । ७२८ शसु हिंसायाम् । ७२९ शंसु स्तुतौ ॥ दुर्गतावित्येके ॥ ७३० चह परिकल्कने ७३१ मह पूजायाम् । ७३२ रह त्यागे । ७३३ रहि गतौ । ७३४ दृह ७३५ दृहि.