पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादिगणः । ऊयी तन्तुसंताने । ४८५ पूयी विशरणे दुर्गन्धे च । ४८६ क्रूथी शब्दे उन्दे च । ४८७ क्ष्मायी विधूनने । ४८८ स्फायो ४८९ ओप्यायी वृद्धौ । ४९० तायृ संतानपालनयोः । ४९१ शल चलनसंवरणयोः । ४९२ वल ४९३ वल्ल संवरणे संचरणे च । ४९४ मल ४१५ मल्ल धारणे । ४९६ भल ४९७ भल्ल परिभाषणहिंसादानेषु । ४९८ कल शब्द- संख्यानयोः । ४९९ कल्ल अव्यक्ते शब्दे ॥ अशब्दे इति स्वामी ॥ ५०० तेवृ ५०१ देव देवने । ५०२ षेवृ ५०३ गेवृ ५०४ ग्लेव ५०५ पेवृ ५०६ मेव ५०७ म्लेव से- बने ।। शेवृ खेवृ क्लेवृ इत्येके ॥ ५०८ रेव प्लबगतौ ॥ अयादय उदात्ता अनुदा त्तेत आत्मनेभाषाः ॥ ५०९ मव्य बन्धने | ५१० सूर्य ५११ ईर्ध्य ५१२ ईर्ष्य ईष्यार्थाः । ५१३ हय गतौ | ५१४ शुच्य अभिषवे || चुच्य इत्येके ॥ ५१५ हर्य गति- कान्त्योः | ५१६ अल भूषणपर्याप्तिवारणेषु || अयं स्वरितदित्येके || ५१७ ञिफला विशरणे । ५१८ मील ५१९ मील ५२० स्मील ५२१ क्ष्मील निमेषणे । ५२२ पील प्रतिष्टम्भे | ५२३ नील वर्णे | ५२४ शील समाधौ । ५२५ कील बन्धने ॥ ५२६ कूल आवरणे | ५२७ शूल रुजायां संघोषे च | ५२८ तूल निष्कर्षे | ५२९ पूलं संघाते । ५३० मूल प्रतिष्ठायाम् ५३१ फल निष्पत्तौ । ५३२ चुल्ल भावकरणे । ५३३ फुल्ल विकसने | ५३४ चिल्ल शैथिल्ये भावकरणे च | ५३५ तिल गतौ ॥ तिल्ल इत्येके ॥ ५३६ वेऌ ५३७ चेल ५३८ केल ५३९ खेल ५४० क्ष्वेल ५४१ वेल्ल चलने । ५४२ पेल ५४३ फेल ५४४ शेल गतौ ॥ षेल इत्येके ॥ ५४५ स्खल संचलने ॥ ५४६ खल संचये । ५४७ गल अदने । ५४८ षल गतौ । ५४९ दल विशरणे । ५५० श्वल ५५१ वल्ल आशुगमने । ५५२ खोल ५५३ खोर्ऋ गतिमतिघाते । ५५४ धोर्ऋ गति- चातुर्ये । ५५५ त्सर छद्मगतौ । ५५६ क्मर हूर्च्छने । ५५७ अभ्र ५५८ वभ्र ५५९ मभ्र ५६० चर गत्यर्थाः । चरतिर्भक्षणेऽपि ॥५६१ ष्ठिवु निरसने | ५६२ जिजये | ५६३ जीव माणधारणे । ५६४ पीव ५६५ मीब ५६६ तीव५६७ णीव स्थौल्ये | ५६८ क्षिवु ५६९ क्षेषु निरसने । ५७० उव ५७१ तुर्वी ५७२ थुर्वी ५७३ दुव ५७४ धुर्वी हिंसार्थाः । ५७५ गुर्वी उद्यमने । ५७६ मुर्वी बन्धने । ५७७ पुर्व ५७८ पर्व ५७९ मर्व पूरणे | ५८० चर्व अदने | ५८१ भर्व हिंसायाम् । ५८२ कर्व ५८३ खर्व ५८४ गर्व दर्पे । ५८५ अर्ब ५८६ शर्व ५८७ षर्व हिंसायाम् । ५८८ इवि व्याप्तौ । ५८९ पिबि ५९० मिवि ५९१ णिवि सेचने || सेवने इत्येके || ५९२ हिवि ५९३ दिवि ५९४ घिवि ५९५ जिवि मीणनार्थाः । ५९६ रिवि ५९७ रवि ५९८ धवि गत्यर्थाः । ५९९ कृवि हिंसाकरणयोश्च | ६०० मव बन्धने | ६०१ अव रक्षणगतिकान्तिप्रीति- तृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यबाप्त्यालिङ्गनहिंसादानभागवृद्धिषु मव्यादय उदात्ता उदात्तेनः परस्मैभाषाः । जिस्त्वनुदात्तः ॥ ६०२ धावु गतिशुद्धयोः । उदात्तः स्वारेतेदुभयतोभाषः ॥ ६०३ धुक्ष ६०४ धिक्ष संदीप ॥