पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४) धातुपाठः । ३५४होड़ गतौ ।३५५ रौढ अनादरे |३५६ रोड ३५७लोड्ढ उन्मादे । ३५८ अड उद्य- मे । ३५९ लड विलासे || लल इत्येके | ३६० कढ मदे || काड इत्येके || ३६१ गहि बदनैकदेशे || शौट्रादय उदात्ता उदात्तेतः परस्मैभाषाः॥ ३६२ तिट ३६३तेषु ३६४ ष्टिट ३६५ ष्टेट क्षरणार्थाः ॥ तेट कम्पने च ॥ ३६६ग्लेषु दैन्ये | ३६७ टुत्रेट क म्पने | ३६८ केपृ ३६९ प ३७० ग्लं च | ३७२ मेट ३७२ रेपृ ३७३ लेट गतौ । ३७४त्रपूष् लज्जायाम् ३७५ कपि चलने । ३७६ रवि ३७७ लवि ३७८ अवि शब्दे । ३७९ छवि अवस्रंसने च । ३८० कवृ वर्णे | ३८१ की अधा ३८२ क्षीवृ मदे | ३८३ शीभृ कत्थने | ३८४ चिभृ च । ३८५ रेभृ शब्दे ॥ अभिरभी क्वचित्पव्येते || ३८६ ष्टभि ३८७ स्कभि प्रतिबन्धे । ३८८ नभि३८९जुभि गात्रविनामे | ३९० शल्भ कत्थने । ३९१ वल्भ भोजने । ३९२ गल्भ धाष्टयें |३९३ श्रम्भु प्रमादे ॥ दन्त्यादिश्च ॥ ३९४ ष्टुभु स्तम्भे ॥ तिप्यादय उदात्ता अनुदात्तेत आत्मनेभाषा: तिपिस्त्व- नुदात्तः ॥ ३९५ गुप् रक्षणे । ३९६ धूप संतापे । ३९७ जप ३९८ जल्प व्यक्तायां वाचि । ३९९ ॥ जप मानसे च । ४०० चप सान्त्वने । ४०१ पप समवाये । ४०२ रप ४०३ लप व्यक्तायां वाचि । ४०४ चुप मन्दायां गतौ । ४०५ तुप ४०६ तुम्प ४०७ त्रुप ४०८ नुम्प ४०९ तुफ ४१० तुम्फ ४११ त्रुफ ४१२ त्रुम्फ हिंसार्थाः । ४१३ पर्ष ४१४ रफ ४१५ रफि ४१६ अर्ब ४१७ पर्व ४१८ लर्व ४१९ वर्ष ४२० मर्च ४२१ कर्व ४२२ खर्व ४२३ गर्व ४२४ शर्व ४२५ पर्व ४२६ चर्व गतौ । ४६७ कुबि आच्छादने । ४२८ लुबि ४२९ तुवि अर्दने । ४३० चुवि वक्त्रसंयोगे । ४.३१ पृभु ४३२ पृम्भु हिंसाथ ॥ पिभु षिम्भु इत्येके | ४३३ शुभ ४३४ शुम्भ भाषणे ॥ भासने इत्येके । हिंसायामित्यन्ये ॥ गुपादय उदात्ता उदात्तेतः पर- स्मैभाषाः ॥ ४३५ घिणि ४३६ घुणि ४३७ घृणि ग्रहणे । ४३८ घुण ४३९ घूर्ण भ्रमणे | ४४० पण व्यवहारे स्तुतौ च | ४४१ पन च । ४४२ भाम क्रोधे । ४४३ क्षमूप् सहने । ४४४ कमु कान्तौ ॥ घिण्यादय उदात्ता अनुदात्तेत आत्मने- भाषा: ॥ ४४५ अण ४४६ रण ४४७ वण ४४८ भण ४४९ मण ४५० कण ४५१ कण ४५२ व्रण ४५३ भ्रण ४५४ ध्वण शब्दार्था: ॥ धण इत्यपि केचित् ॥ ४५५ ओट अपनयने । ४५६ शौण वर्णगत्योः ४५७ श्रोण संघाते । ४५८ श्लोण च । ४५९ पैण गतिमेरणश्लेषणेषु । ४६० धण शब्दे ॥ रण इत्यपि केचित् ॥ ४६१ कनी दीप्तिकान्तिगतिषु । ४६२ टन ४६३ वन शब्दे । ४६४ वन ४६५ षण संभक्तौ । ४६६ अम गत्यादिषु । ४६७ द्रम ४६८ हम्म ४६९ मीम गतौ । ४७० चमु ४७१ छमु ४७२ जमु ४७३ झमु अदने । ४७४ कमु पादविक्षेपे | अणादय उदात्ता उदा- तेतः परस्मैभाषाः॥ ४७५ अय ४७६ वय ४७७ पय ४७८ मय ४७९ नय ४८० तय ४८१ णय गतौ । ४८२ दय दानगतिरक्षणहिंसादानेषु । ४८३ रय गतौ । ४८४