पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादिगणः । (३) अव्यक्ते शब्दे । २३८ लज २३९ लजि भने । २४० लाज २४१ लाजि भर्त्सने चं | २४२ जन २४३ जनि युद्धे । २४४ तुज हिंसायाम् | २४५ तुनि पालने | २४६ गज २४७ गजि २४८ गृज २४९ गृजि २५० मुंज २५१ मुनि शब्दार्थाः । २५२ गंज मदे चं | २५३ वज २५४ व्रज गतौ ॥ शुचादय उदात्ता उदात्तेतः ( क्षि वर्जे ) परस्मैभाषाः ॥ २५५ अट्ट अतिक्रमहिंसयोः । २५६ वेष्ट वेष्टने । २५७ चेष्ट चेष्टायाम् । २५८ गोष्ट २५९ लोष्ट संघाते | २६० घट्ट चलने | २६१ स्फुट वि कसने | २६२ अठि गतौ । २६३ वठि एकचर्यायाम् | २६४ मठि २६५ कठि शोके । २६६ मुठि पालने | २६७ हेठ विबांधायाम् | २६८ एंठ च । २६९ हिडि गत्यनांद- रयोः | २७० हुडि संघाते | २७१ कुडि दाहे । २७२ वडि विभाजने | २७३मडि च । २७४ भडि परिभाषणे । २७५ पिडि संघाते | २७६ मुडि मार्जने । २७७तुद्धिं तोडने २७८ हुडि वरणे || हरणे इत्येके || २७९ चडि कोपे | २८० शडि रुजायां संघाते च । २८१ तडि ताडने | २८२ पडि गतौ | २८३ कडि मदे। २८४ खडि मन्थे। २८५ हेढ२८६होड़ अनादरे |२८७ वाढ आढाव्ये १२८८ द्राढ २८९ धाढ विशरणे । २९० शाड़ श्लाषायाम् || अट्टादय उदात्ता अनुदात्तेत आत्मनेभाषा: ॥ २९१ शौटृ गर्ने । २९२ यौटृ बन्धे । २९३ म्लेट्ट २९४ म्रेडू उन्मादे । २९५ कटे वर्षावरणयोः ॥ चटे इत्येके ॥ २९६ अट २९७ पट गतौ । २९८ रट परि- भाषणे । २९९ लट बाल्ये । ३०० शट रुजाविशरणगत्यवसादनेषु । ३०१ वट वेष्टने । ३०२ किट ३०३ खिट त्रासे । ३०४ शिट ३०५ षिट अनादरे | ३०६ जट ३०७ झट संघाते । ३०८ भट भृतौ । ३०९ तट उच्छ्राये | ३१०खट काङ्क्षायाम् । ३११ पट नृतौ । ३१२ पिट शब्दसंघातयोः | ३१३ हट दीप्तौ |३१४ घंट अवयवे | ३१५ लुट विलोडने || डान्तोऽयमित्येके || ३१६ चिट परमेष्ये । ३१७ बिट शब्दे | ३१८ . विट आक्रोशे || हिट इत्येके ॥ ३१९ इट ३२० किट ३२१ कटी गतौ । ३२२ मडि' भूषायाम् । ३२३ कुडि वैकल्ये । ३२४ मुठ मर्दने । ३२५ चुडि अल्पोभावे । ३२६ मुडि खण्डने || पुडि चेत्येके || ३२७ रुटि ३२८ लुटि स्तेये || रुठि कुठि इत्येके । रुडि लुडि इत्यपरे ॥ ३२९ स्फुटिर् विशरणे ॥ स्फुटि इत्यपि केचित् ॥ ३३० पठ व्यक्तायां वाचि | ३३१वठ स्थौल्ये | ३३२ मठ मदनिवासयोः॥ ३३३ कठ कृच्छ्रजीवने । ३३४ रट परिभाषणे । रठ इत्येके || ३३५ हठ प्रतिशठत्वयोः । बलात्कारे इत्यन्ये ॥ ३३६ रुठ ३३७ लुठ ३३८ उठ उपधाते ॥ ऊठ इत्येके || ३३९ पिठ हिंसासंक्केशन- योः । ३४० शठ कैतवे च । ३४१ शुठ प्रतिघाते | गुठि इति स्वामी ॥ ३४२कुठि च । ३४३ लुठि आलस्ये प्रतिघाते च । ३४४ गुठि शोषणे । ३४५ रुठि ३४६ लुठि गतौ । ३४७ चुटु भावकरणे । ३४८अड्डु अभियोगे । ३४९ कड्ड कार्कश्ये ॥ चुड्डादयस्त्रयो दो- पधाः ।। ३५० क्रीङ्क्ष विहारे । ३५१ तुड़ तोडने ॥ तूड इत्येके || ३५२ हुड्ढ ३५३हूड्ड