पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२) धातुपाठः । टीकृ १०५ तिकृ १०६ तीकृ १०७ रषि १०८ लघि गत्यर्थाः ॥ तृतीयों दन्त्यादिरि त्येके । लवि भोजननिवृत्तावपि ॥ १०९ अघि ११० मषि गत्याक्षेपे । मषि कैतवे च ॥ १११ राघृ११२ लाघु ११३द्राट सामर्थ्य ॥ ११४ धाट इत्यपि केचित् । द्राट आयामे च । ॥ ११५ श्लाघु कत्थने ॥ शीक्रादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ११६ फक्क नीचेर्गतौ । ११७ तक हसने ११८ तकि कृच्छ्रजीवने । ११९ बुक भषणे । १२० कख हसने । १२१ ओख १२२ राख १२३ लाख १२४ द्वाख १२५ श्रावृ शोषणालमर्थयोः । १२६ शाख १२७ श्लाख व्याप्तौ । १२८ उख १२९ उखि १३० वख १३१ बखि १३२ मख १३३ मखि १३४ णख १३५ णखि १३६रख १३७रखि १३८ लख १३९ लखि १४० इख १४१ इखि १४२ ईखि १४३ वल्ग १४४ रगि १४५ लगि १४६ अगि १४७ वगि १४८ मगि १४९ तगि १५० त्वगि १५१ अगि १५२ श्लगि १५३ इगि १५४ रिगि १५५ लिगि गत्यर्थाः ॥ रिख त्रख त्रिखि शिखि इत्यपि केचित् । त्वगि कम्पने च ॥ १५६ युगि १५७ जुगि १५८ बुगि वर्जने । १५९ घघ हसने । १६० मघि मण्डने । १६१ शिषि आघ्राणे ॥ फक्कादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ १६२ वर्च दीप्तौ | १६३ षच सेचने सेवने च । १६४ लोचू दर्शने । १६५ शच व्यक्तायां वाचि । १६६ श्वच १६७ श्रचि गतौ । १६८ कच बन्धने । १६९ कचि १७० काचि दीप्तिवन्धनयोः । १७२ मच १७२ मुचि कल्कने ॥ कथनइत्यन्ये ॥ १७३ मचि धारणोच्छ्रायपूजनेषु १७४ पचि व्यक्तीकरणे । १७५ हुच प्रसादे | १७६ ऋज गतिस्थानार्जनोपार्जनेषु । १७७ ऋनि १७८ भृजी भर्जने । १७९ एजू १८० भ्रेज़ १८१ भ्राजू दीप्तौ । १८२ ईज गतिकुत्सनयोः ॥ वर्चादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ १८३ शुच शोके । १०४ कुच शब्दे तारे । १८५ कुञ्च १८६ क्रुञ्च कौटिल्याल्पीभावयोः | १८७ लञ्च अपनयने । १८८ अञ्चु गतिपूजनयोः । १८९ वञ्चु १९० चञ्चु १९१ तञ्चु १९२ त्वञ्चु १९३ मृञ्चु १९४म्छुञ्चु १९५ म्रुचु १९६ म्छुचु गत्यर्थः । १९७ ग्रुचु १९८ छुचु १९९ कुजु २०० खुजुःस्तेय- करणे । २०१ ग्लुञ्चु २०२ षस्ज गतौ । २०३ गुजिं अव्यक्ते शब्दे । २०४ अर्च पूजायाम्। २०५ म्लेछ अव्यक्ते शब्दे । २०६ लछ २०७ लाछि लक्षणे ।२०८ वाछि इच्छायाम् । २०९ आछि आयामे । २१० हीछ लज्जायाम् | २११हुर्छा कौटिल्ये १२१२ मुर्छा मोहस- मुच्छ्राययोः | २१३ स्फुर्छा विस्तृतौ ।२१४ युच्छ ममादे |२१५ उछि उच्छे । २१६३- छी विवासे । २१७ भ्रम २१८ जि २१९ धृज २२० धृजि २२१ ध्वज २२२ ध्व जि गतौ । २२३ कूज अव्यक्ते शब्दे । २२४ अर्ज २२५ पर्ज अर्जने । २२६ गर्ज शब्दे । २२७ तर्ज भर्त्सने | २२८ कर्ज व्यथने | २२९ खर्ज पूजने च । २३० अ- न गतिक्षेपणयोः । २३१ तेज पालने | २३२ खंज मन्थे । २३३ खजि गतिवैकल्ये । २३४ एज़ कम्पने | २३५ टुओस्फुर्जा वज्रनिर्घोषे । २३६ क्षि क्षये । २३७ क्षीज ' 4