पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः । ( २९ ) सप्तमोऽध्यायः । १७७ स्नात्व्यादयश्च ७ | १ | ४९॥ स्नात्वी पीत्वी || इति स्त्राव्यादिः || आकृतिगणः ॥ १ ॥ १३० द्वारादीनां च ७ | ३ | ४ ॥ द्वार स्वर स्वाध्याय व्यल्कश स्वस्ति स्वर स्फ्यकृत् स्वादु मृदु श्वस् श्वन् स्व ॥ इति द्वारादिः ॥ २ ॥ १४० स्वागतादीनां च ७ । ३ । ७ ॥ स्वागत स्वध्वर स्वङ्ग व्यङ्ग व्य व्यवहार स्वपति ॥ इति स्वागतादिः ॥ ३ । १३३ अनुशतिकादीनां च ७ | ३ | २० ॥ अनुशतिक अनुहोड अनुसंवरण ( अनुसंचरण ) अनुसंवत्सर अङ्गारवेणु असिहत्य अस्यहत्य अस्यहेति वध्योग पुष्क- रसद् अनुहरत् कुरुकत कुरुपञ्चाल उदकशुद्ध इहलोक परलोक सर्वलोक सर्वपुरुष सर्वभूमि प्रयोग परस्त्रि | राजपुरुषायत्रि | मूत्रनड || इत्यनुशतिकादिः || आकृतिगणोऽयम् ॥ तेन अभिगम अधिभूत अधिदेव चतुर्विद्या | इत्यादि ॥ ४ ॥ ४७ * क्षिपकादीनां चोपसंख्यानम् ७ | ३ | ४५ ॥ * क्षिपका धुवका चरका सेतका करका चटका अवका हलका अलका कन्यका ध्रुवका एडका ॥ इति क्षिपकादिः ॥ आकृतिगणः ॥ ५ ॥ १०४ न्यङक्वादीनां च ७ | ३ | ५३ || न्यङ्कु मद्ध भृगु दूरेपाक फलेपाक क्षणेपाक दूरेपाका फलेपाका दूरेपाकु फलेपाकु तक्र ( तत्र ) वक्र ( चक्र ) व्यतिषङ्ग अनुषङ्ग अवसर्ग उपसर्ग वपाक मांसपाक ( मासपाक ) मूलपाक कपोतपाक उलूक- पाक । संज्ञायां मेघनिदाघावपाषा: | न्यग्रोध विरुत ॥ इति न्यक्कादिः ॥ ६॥ ६१ * कणादीनां चेति वक्तव्यम् ७ ॥ ४ ॥ ३ ॥ कण रण भण श्रण लुप हेठ हायि वाणि लोटि ( लोटि ) लोपि ॥ इति कणादिः ॥ ७ ॥ अष्टमोऽध्यायः । २१० तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ८ | १ | २७ ॥ गोत्र ब्रुव प्रवचन महसन प्रकथन प्रत्ययन मपञ्च माय न्याय प्रचक्षण विचक्षण अवचक्षण स्वाध्याय भूयिष्ठ वानाम ॥ इति गोत्रादिः ॥ १ २१३ पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः ८ | १ | ६७ ॥ काष्ठ दारुण अमतापुत्र वेश अनाज्ञात अनुज्ञात अपुत्र अयुत अद्भुत अनुक्त भृश घोर सुख परम सु अति ॥ इति काष्ठादिः ॥ २ ॥ १६३ मादुपधायाश्च मंतोर्वोऽयवादिभ्यः ८ | २ ॥ ९ ॥ यव दल्भि ऊर्मि ( उर्मिं ) भूमि कृमि क्रुञ्चा वशा द्राक्षा प्राक्षा धनि व्रजि ध्वनि निजि सिजि सञ्जि हरित् ककुत् मरुत् गरुत् इक्षु द्रु मधु ॥ इति यवादिः ॥ आकृतिगणः ॥ ३ ॥