पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २८ ) गणपाटः | शोभमानाः संज्ञायाम् । विकारसदृशे व्यस्तसमस्ते | गृहपति गृहपतिक । राजाहाश्छन्द- सि ॥ इति चार्वादिः || २० || २०८ न गुणादयोऽवयवाः ६|२|१७६॥ गुण अक्षर अध्याय सूक्त छन्दोमान ॥ इति गुणादिः । आकृतिगणः ॥ २१ ॥ २०९ निरुदकादीनि च ६ | २ | १८४ || निरुदक निरुपल निर्मक्षिक निर्मशक निष्कालक निष्कालिक निष्पेष दुस्तरीप निस्तरीप निस्तरीक निरजिन उद्धिन उपानि - न । परेर्हस्तपादकेशकर्षाः ॥ इति निरुदकादिः ॥ आकृतिगणः ॥ २२ ॥ २०९ प्रतेरंश्वादयस्तत्पुरुषे ६ | २ | १९३ ॥ अंशु जन राजन् उष्ट्र खेटक अजिर आर्द्रा श्रवण कृत्तिका अर्धपुर | इत्यंश्वादिः ॥ २३ ॥ २०९ उदाद्वयजजिनमगौरादयः ६|२|१९४॥ गौर तैष तैल लेट लोट जिह्वा कृष्ण कन्या गुध कल्प पाद ॥ इति गौरादिः ॥ २४ ॥ २१० * त्रिचक्रादीनां छन्दस्युपसंख्यानम् * ६ [२/१९९॥त्रिचक त्रिवृत् त्रिवङ्कर || इति त्रिचक्रादिः ॥ आकृतिगणः ॥ २५ ॥ ८२ स्त्रियाः पुंवद्भाषितपुंस्कादनूसमानाधिकरणे स्त्रियामपूरणी- प्रियादिषु ६ ।३ |३४ || प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगा भक्तिः सचिवा स्वसा कान्ता क्षान्ता समा चपला दुहिता वामा अबला तनया ॥ इति प्रियादिः ॥ २६ ॥ ८३तसिलादिष्वाकृत्वसुच:३|३|३५|| तसिलू त्रलू तरपू तमपू चरटू जातीयर कल्पप् देशीयर् रूपप् पाशप् थलू थालू दाहिलू तिलू थ्यन् ॥ इति तमिलादयः॥२७॥ ८४ * कुक्कुटचादीनामण्डादिषु ६ | ३ | ४२ || कुक्कुटी मुंगी काकी अण्ड पद शाव भ्रुकुंस भृकुटी ॥ इति कुक्कुट्यादिरण्डादिश्च ॥ २८ | २९ ॥ १०१ पृषोदरादीनि यथोपदिष्टम् ६।३।१०९॥ पृषोदर पृषोत्थान बलाहक जीमूत श्मशान उलूखल पिशाच बृसी मयूर ॥ इति पृषोदरादिः ॥ आकृति- गणः ॥ ३० ॥ १०२ वनगियों: संज्ञायां कोटरकिंशुलुकादीनाम् ६ । ३ । ११७ ॥ १ कोटर मिश्रक सिधक पुरग सारिक ( शारिक ) इति कोटरादिः ॥ ३१ ॥ २ किंशुलुक शाल्व नड अञ्जन भञ्जन लोहित कुक्कुट || इति किंशुलुकादिः ||३२|| १०२ मतो बहुचोऽनजिरादीनाम् ६ ३ | ११९ || अजिर खदिर पुलिन हंसक ( हंस ) कारण्ड ( कारण्डव ) चक्रवाक ॥ इत्यजिरादिः ॥ ३३ ॥ 2 १०२ शरादीनां च६|३|१२० ||शर वंश धूम अहि कपि मणि मुनि शुचि हनु ॥ इति शरादिः ॥ ३४ ॥ १०२ * अपील्वादीनामिति वक्तव्यम् ६ | ३ | १२१|| पीलु दारु रुचि चारु गम् कम् ॥ इति पल्विादिः ॥ ३५ ॥ " ·· १२५ बिल्वकादिभ्यश्छंस्य लुक् ६ । ४ । १५३ ॥ छविधानार्था ये नडादयस्ते यदा छवन्नियोगे कृतकुगागमास्ते : बिल्वकादयः ॥ ३६॥