पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३० ) गणपाठः । १४ * अंहरादीनां पत्यादिषूपसंख्यानम् ८ । २ । ७० ॥ १ अहरू गीर् धूर || इत्यहरादिः ॥ ४ ॥ २ पति गण पुत्र ॥ इति पत्यादिः ॥ ५ ॥ १२ कस्कादिषु च ८ । ३ ॥४८॥ कस्कः कौतस्कुतः भ्रातुष्पुत्रः शुनस्कर्णः स- द्यस्कालः सद्यस्कीः साद्यस्कः कांस्कान् सर्पिष्कुण्डिका धनुष्कपालम् वहिप्पलम् ( वर्हि- प्पलम् ) यजुष्पात्रम् अयस्कान्तः तमस्काण्डः अयस्काण्ड: मेदस्पिण्डः भास्करः अह- स्करः ॥ इति कस्कादिः ॥ आकृतिगणः ॥ ६ ॥ १०० सुषामादिषु च ८ | ३ | ९८ ॥ सुषामा निःषामा दुःषामा सुषेधः निषेधः निःषेधः दुःषेधः सुषंधिः निःपंधिः दुःषंधिः सुष्टु दुष्टु | गौरिपक्थः संज्ञायाम् । प्र- तिष्णिका जलाषाहम् ( जलाषाडम् ) नौषेचनम् दुन्दुभिषेवणम् ( दुन्दुभिषेचणम् ) | एति संज्ञायामगात् । नक्षत्राद्वा | हरिषेण: रोहिणीषेणः ॥ इति सुषामादिः ॥ आकृतिगणः ॥ ७ ॥ १३३ न रपरसृपिसृजिस्पृहसवनादीनाम् |८ |३|११०॥ सबने सवने । सूते सूते । सोमे सोमे । सवनमुखे सवनमुखे | किंसं किसम ( किंस: किंसः ) । अनुसवनमनुसवनम् । गोसनिं गोसनिम् | अश्वसनिमश्वसनिम् || पाठान्तरम् ॥ सव- नेसवने । सवनमुखे सवनमुखे । अनुसवनमनुसवनम् | संज्ञायां वृहस्पतिसवः । शकु- निसवनम् | सोमे सोमे । सुते सुते । संवत्सरे संवत्सरे । विसं विसम् । किसं किसम् । मुसलं मुसलम् । गोसनिम् अश्वसनिम् ॥ इति सवनादिः ॥ ८ ॥ १०३ * इरिकादिभ्यः प्रतिषेधो वक्तव्यः * ८ । ५।६ ॥ इरिका मिरिका तिमिरा || इतीरिकादिः । आकृतिगणः ॥ ९ ॥ १०३ गिरिनद्यादीनां च ॥ ८ ॥ ४ ॥१०॥ गिरिनदी गिरिनख गिरिनद्ध | आकृ० | गिरिनितम्ब चक्रनदी चक्रनितम्ब तूर्यमान म़ाषोन आर्गयन ॥ इति गिरिनद्यादिः ॥ १० ॥ ७८ क्षुम्नादिषु च८ | ४ | ३९॥ क्षुभ्र नृनमन नन्दिन् नन्दन नगर । एतान्युत्त- रपदानि संज्ञायां प्रयोजयन्ति । हरिनन्दी हरिनन्दनः गिरिनगरम् । नृतिर्यङि प्रयो- जयन्ति । नरीनृत्यते । नर्तन गहन नन्दन निवेश निवास अग्नि अनूप । एतान्युत्तर- पदानि प्रयोजयन्ति । परिनर्तनम् परिगहनम् परिनन्दनम् शरनिवेशः शरनिवासःशरात्रिः दर्भानूपः । आचार्यांदणत्वं च ॥ आकृतिगणोऽयम् ॥ पाठान्तरम् ॥ भुना तृप्नु नुनमन नरनगर नन्दन | यनृती | गिरिनदी गृहगमन निवेश निवास अनि अनूप आचार्यभोगीन चतुर्हायन । इरिकादीनि वनोत्तरपदानि संज्ञायाम् । इरिका तिमिर समीर कुबेर हरि कर्मार ॥ इति क्षुम्नादिः ॥ ११ ॥ इति श्रीपाणिनिमुनिप्रणीतो गणपाठः समाप्तः ।।