पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽध्यायः । ( २५ ) आच्छादने । सुरा अहौ जीर्णशालिषु । पत्रमूल समस्तो व्यस्तश्च । कुमारीपुत्र कुमा- रीश्वशुरमणि ॥ इति स्थूलादिः ॥ ५१ ॥ १७६ यावादिभ्यः कन् ५ ॥ ४॥ २९ ॥ याव मणि अस्थि तालु जानु सान्द्र पीत स्तम्ब | ऋतावुष्णशीते । पशौ लूनविपाते । अणु निपुणे | पुत्र कृत्रिमे | स्नात वेदसमा- सौ | शून्य रिक्ते | दान कुत्सिते | तनु सूत्रे ईयसश्च । ज्ञात अज्ञात । कुमारीकीडनका- नि च ( कुमारक्रीडनकानि च ) ॥ इति यावादिः ॥ ५२ ॥ १७६ विनयादिभ्यष्ठक् ५ | ४ | ३४ ॥ विनय समय | उपायोहूस्वत्वं च । संपति संगति कथंचित् अकस्मात् समाचार उपचार समाय । ( समयाचार ) व्यवहार संप्रदान समुत्कर्ष समूह विशेष अत्यय || इति विनयादिः ॥ ५३ ॥ १७७ प्रज्ञादिभ्यश्च ५ | ४ | ३८ ॥ मज्ञ वणिज् उशिज् उणिज् प्रत्यक्ष विद्वस् वेदन् षोडन् विद्या मनस् । श्रोत्र शरीरे | जुह्वत् | कृष्ण मृगे | चिकीर्षत् । चोर शत्रु योध चक्षुम् वसु एनस् मरुत् क्रुञ्च सत्वत् दशार्ह वयस् व्याकृत असुर रक्षस् पिशाच अशनि कर्षापण देवता बन्धु ॥ इति प्रज्ञादिः ॥ ५४॥ १७७ आद्यादिभ्य उपसंख्यानम् * ५ । ४ । ४४॥ आदि मध्य अन्त पृष्ठ पार्श्व ॥ इत्याद्यादिः आकृतिगणः ॥ ५५ ॥ ६८ अव्ययीभावे शरत्प्रभृतिभ्यः ५ | ४|१०७ || शरद् विपाश् अनम् मनस् उपानहू अनहुहू दिव् हिमवत् हिरुक् बिदू सद् दिशू दृश् विश् चतुर् त्यद् तद् यद् कियत् । जराया जरश्च । प्रतिपरसमनुभ्योऽक्ष्णः | पथिन् ॥ इति शरदादिः ५६ || ८७ द्विदण्डयादिभ्यश्च ५६|४|१२८|| द्विदण्डि द्विमुसलि उभाञ्जलि उभयाञ्जलि उभादन्ति उभयादन्ति उभाहस्ति उभयाहस्ति उभाकर्णि उभयाकर्णि उभापाणि उभयापाणि उभाबाहु उभयाबाहु एकपदि मोष्ठपदि आच्यपदि ( आठ्यपदि ) सपदि निकुच्यकर्णि संहतपुच्छि अन्तेवासि ॥ इति द्विदण्ड्यादिः ||५७॥ ८७ पादस्य लोपोऽहस्त्यादिभ्यः ५ | ४|१३८ || हस्तिन् कुद्दाल अश्व कशिक कुरुत कटोल कटोलक गण्डोल गण्डोलक कण्डोल कण्डोलक अज कपोत जाल गण्ड महेला दासी गणिका कुसूल ॥ इति हस्त्यादिः ॥ ५८ ॥ ८७ कुम्भपदीषु च ५ | ४|१३९॥ कुम्भपदी एकपदी जालपद शूलपदी मुनिपदी गुणपदी शतपदी सूत्रपदी गोधापदी कलशीपदी विपदी तृणपदी द्विपदी त्रिपदी षट्पदी दासीपदी शितिपदी विष्णुपदी सुपदी निष्पदी आईपदी कुणिपदी कृष्णपदी शुचिपढ़ी द्रोणीपदी (द्रोणपदी) द्रुपदी सूकरपदी शकृत्पदी अष्टापदी स्थूणापढ़ी अपदी सूचीपदी || इति कुम्भपद्यादिः ॥ ५९ ॥ ८८ उरःमभृतिभ्यः कप्५|४|१५१॥ उरस् सर्पिस् उपानहू पुमान् अनड्वान् पयः नौः लक्ष्मीः दृषि मधु शाली शालिः | अर्थान्नञः || इत्युरः प्रभृतयः ||६०॥ ४