पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२४) गंणपाठः । १६६ पुष्करादिभ्यो देशे | ५ | २ | १३५ ॥ पुष्कर पद्म उत्पल तमाल कुमुद नड कपित्थ बिस मृणाल कर्दम शालूक विगर्ह करीप शिरीष यवास प्रवाह हिरण्य कैरव कल्लोल तट तरङ्ग पङ्कज सरोज राजीव नालीक सरोरुह पुटक अरविन्द अम्भोज अ- ब्ज कमल पयस् ॥ इति पुष्करादिः ॥ ४१ ॥ १६६ बलादिभ्यो मनुबन्यतरस्याम् ५ | २ | १३६ || वल उत्साह उद्भास उदास उद्दास शिखा कुल चूडा सुल कूल आयाम व्यायाम उपयाम आरोह अवरोह परिणाह युद्ध ॥ इति बलादिः ॥ ४२ ॥ १६७ * हशिग्रहणाद्भवदादियोग एव ५ | ३ | १४ || भवान् दीर्घायुः देवानांमिय आयुष्मान् ॥ इति भवदादिः || ४३ || १७३ देवपथादिभ्यश्च ५ | ३ | १००॥ देवपथ हंसपथ वारिपथ रथपथ स्थळपथ करिपथ अजपथ राजपथ शतपथ शङ्कुपथ सिन्धुपथ सिद्धगति उष्ट्रग्रीव वामरन्जु हस्त इन्द दण्ड पुष्प मत्स्य || इति देवपथादिः || आकृतिगणः ॥ ४४ ॥ १७३ शाखादिभ्यो यः ५ | ३ | १०३ ॥ शाखा मुख जघन शृङ्ग मेष अभ्र चरण स्कन्ध स्कद ( स्कन्द ) उरसू शिरस, अग्र शाण ॥ इति शाखादिः ॥ ४५ ॥ १७३ शर्करादिभ्योऽण्५|२|१०७|| शर्करा कपालिका कपिष्ठिका (कनिष्ठिका) पुण्डरीक शतपत्र गोलोमन् लोमन गोपुच्छ नराची नकुल सिकता ॥ इति शर्करादिः ॥ ४६ ॥ १७३ अङ्गुल्यादिभ्यष्ठक ५ | ३ |१०८॥ अगुली भरुज बभ्रु वल्गु मण्डर मण्डल शकुली हरि कपि मुनि रुह खल उदश्विद् गोणी उरस् कुलिश || इत्यङ्गु- ल्यादिः ॥ ४७ ॥ १७४ दामन्यादित्रिगर्तषष्ठाच्छः ५ | ३ | ११६ ॥ दामनि औलपि बैजवापि औदकि औदकि अच्युतन्ति ( आच्युतन्ति ) अच्युतदन्ति (आच्युतदन्ति ) शाकुन्तकि आकिदन्ति औडवि काकदन्तकि शात्रुतपि सर्वासेनि विन्दु वैन्दवि तुलभ मौञ्जायन काकन्दि सावित्रीपुत्र || इति दामन्यादिः ॥ ४८ ॥ १७४ परैर्वादियौधेयौदिभ्योऽणञौ ५ | ३ | ११७ ॥ १ पर्शु असुर रक्षस् वाक वयस् वसु मरुत् सत्त्वत् दशार्ह पिशाच अशनि कर्षापण इति पर्वादिः ॥ ४९ ॥ २ यौधेय कौशय शौकेय शौभ्रेय धार्तेय घार्तेय ज्यावाणेय त्रिगर्त भरत उशीनर || इति यौधेयादिः ॥ ५० ॥ - १७४ स्थूलांदिभ्यः प्रकार वचने कन् ५ | ४ | ३ || स्थूल अनु अणु माषेषु ( भाष इषु ) कृष्ण तिलेषु । यव व्रीहिषु । इक्षु तिल । पाद्यकालावदातसुरायाम् । गोमुत्र ●