पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽध्यायः । ( २३ ) १६२ इष्टादिभ्यश्च || ५ | २ | ८८ ॥ इष्ट पूर्त उपासादित निगदित परिगदित परिवादित निकथित निषादित निपठित संकलित परिकलित संरक्षित परिरक्षित अर्चित गणित अवकीर्ण आयुक्त गृहीत आम्नात श्रुत अधीत अवधान आसेवित अवधारित अवकल्पित निराकृत उपकृत उपाकृत अनुयुक्त अनुगणित अनुपठित व्याकुलित ॥ इतीष्टादिः ॥ ३० ॥ १६२ रसादिभ्यश्च ॥ ५ ॥ २ | ९५ ॥ रस रूप वर्ण गन्ध स्पर्श शब्द स्नेह भाव । गुणात् एकाचः ॥ इति रसादिः ॥ ३१ ॥ १६३ सिध्मादिभ्यश्च ।५।२ | ९७ ॥ सिध्म गडु मणि नाभि बीज वीणा कृष्ण निष्पाव पांसु पार्श्व पर्जू हनु सक्तु मास ( मांस) । पाणिघमन्योर्दीर्घश्च । वातदन्तबल- ललाटानामूङ् च । जटाघटाकटाकाळा: क्षेपे । पर्ण उदक प्रज्ञा सक्थि कर्ण स्नेह शीत श्याम पिङ्ग पित्त पुष्क पृथु मृदु मञ्जु मण्ड पत्र चटु कपि गण्डु ग्रन्थि श्री कुश धार वर्ष्मन् पक्ष्मन् श्लेष्मन् पेश निष्पाद कुण्ड | क्षुद्रजन्तूपतापयोश्च ॥ इति सिध्मादिः॥३२॥ १६३ लोमांदिपामोदिपिच्छादिभ्यः शनेलचः ५। २ | १०० ।। १ लोमन् रोमन् बभ्रु हरि गिरि कर्क कपि मुनि तरु || इति लोमादिः ॥ ३३ ॥ १ पामन् वामन् वेमन् हेमन् श्लेष्मन् कडु ( क ) वलि सामन् ऊष्मन् कृमि । अ- ङ्गात्कल्याणे । शाकीपलालीदद्रूणां ह्रस्वत्वं च । विष्वगित्युत्तरपदलोपश्चाकृतसंधेः । लक्ष्म्या अञ्च ॥ इति पामादिः ॥ ३४ ॥ ३ पिच्छा उरस् धुवक ध्रुवक । जटाघटाकालाः क्षेपे । वर्ण उदक पङ्क मज्ञा || इति पिच्छांदिः ॥ ३५ ॥ १६४ * ज्योत्स्नादिभ्य उपसंख्यानम् ५ | २ | १०३ || न्योत्स्ना तमिस्रा कुण्डल कुतप विसर्प विपादिका ॥ इति ज्योत्स्नादिः ॥ ३६ ।। १६५ व्रीह्यादिभ्यश्च ५ | २ | ११६ || ब्रीहि माया शाला शिखा माला मेखला केका अष्टका पताका चर्मन् कर्मन् वर्मन् दंष्ट्रा संज्ञा बडवा कुमारी नौ वीणा बलाका यवखदनौ कुमारी । शीर्षान्नञः ॥ इति व्रीह्यादिः ॥ ३७॥ १६५ तुन्दादिभ्य इलच्च ५ | २ | ११७ || तुन्द उदर पिचण्ड यव व्रीहि । स्वाङ्गाद्विवृद्धौ ॥ इति तुन्दादिः ॥ ३८ ॥ १६६ अर्शआदिभ्योऽच् ५ | २ | १२७|| अर्शसु उरस् तुन्द चतुर पलित जटा घटा घाटा अभ्र अष कर्दम अम्ल लवण | स्वाङ्गाद्धीनात् । वर्णात् । इत्यर्शआदिः ॥ आकृतिगणः ॥ ३९ ॥ १६६ सुखादिभ्यंश्च ५ | २ | १३१ ॥ सुख दुःख तृप्त कृच्छ्र अत्र ( आश्र ) आस्त्र अलीक कठण सोढ प्रतीप शील हल | माला क्षेपे । कृपण प्रणाय ( प्रणय ) दल कक्ष इति सुखादिः ॥ ४० ॥