पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२६ ) गणपाठः । षष्ठोऽध्यायः । ७ * शकन्ध्वादिषु पररूपं वाच्यम् * ६ | १ | ९४ ॥ शकन्धुः कर्कन्धुः कुलटा । सीमन्तः केशवेशे । हलीषा मनीषा लाङ्गलीषा पतञ्जलिः सारङ्गः पशुपक्षिणोः॥ इति शकन्ध्वादिः ॥ १ ॥ १०४ पारस्करप्रभृतीनि च संज्ञायाम् | ६ | १ | १५७ ॥ पारस्करो देशः । कारस्करो वृक्षः । रथस्था नदी । किष्कुः प्रमाणम् । किष्किंधा गुहा । तद्बृहतोः करप- त्योश्चोरदेवतयोः सुट् तोपश्च । मात्तुम्पतौ गवि कर्तरि ॥ इति पारस्करादिः ॥ २ ॥ १८६ उच्छादीनां च | ६ | १ | १६० ॥ उञ्छ म्लेच्छ नञ्ज नल्प ( जल्प ) जप वध | युग काळविशेषे रथाद्युपकरणे च । गरो दृष्ये । वेदवेगवेष्टबन्धाः करणे । स्तुथुद्रुवश्छन्दसि । वर्तनि स्तोत्रे | श्व दरः । साम्वतापौ भावगर्हायाम् | उत्तमशश्वत्तमौ सर्वत्र । भक्षमन्थभोगमन्थाः ॥ इत्युञ्छादिः ॥ ३ ॥ १८७ वृषादीनां च ६ | १ | २०३ ॥ वृषः जनः ज्वरः ग्रहः हयः गयः नयः तायः तयः चयः अमः वेदः सूद: अंशः गुहा | शमरणौ संज्ञायाम् | संमतौ भावकर्मणोः। मन्त्रः शान्तिः कामः यामः आरा धारा कारा वहः कल्पः पादः ॥ इति वृषादिः ॥ आकृतिगणः ॥ अविहितलक्षणमायुदात्तत्वं वृषादिषु ज्ञेयम् ॥ ४ ॥ १९५ विस्पष्टादीनि गुणवचनेषु | ६ | २ | २४ ॥विस्पष्ट विचित्र विचित्त व्यक्त संपन्न पटु पण्डित कुशल चपल निपुण ॥ इति विस्पष्टादिः ॥ ५ ॥ १९६ कार्तकोजपादयश्च ६ । २ । ३७ ॥ कार्तकौनपौ सावर्णिमाण्डकेयौ ( सावर्णिमाण्डुकेयौ ) अवन्त्यश्मकाः पैलश्यापर्णेयाः कपिश्यापर्णेयाः शैतिकाङ्क्षपा- वालेयाः कटुकबाधूलेयाः शाकलशुनका: शाकलशणकाः शणकबाभ्रवाः आर्चाभिमौ- द्गलाः कुन्तिसुराष्ट्राः चिन्तिसुराष्ट्राः तण्डवतण्डाः अविमत्तकामविद्धाः वाभ्रुवशालङ्का- यनाः बाभ्रवदानच्युताः कठकालापा: कठकौथुमा: कौथुमलोकाक्षाः स्त्रीकुमारम् मौदपै - प्पलादा: वत्सनरन्तः सौश्रुतपार्थिवाः जरामृत्यू यान्यानुवाक्ये ॥ इति कार्तकौज- पादिः ॥ ६ ॥ १९७ कुरुगार्हपतरिक्तगुर्वसूत जरत्यश्लीलहरूपा पारेवडवा तैतिल- कडू: पण्यकम्बलो दासीभाराणां च ६ | २ | ४२॥ दासीभारः देवहूतिः देव- भीतिः देवलाति: वसुनीतिः ( वसूनितिः ) ओषधि: चन्द्रमाः ॥ इति दासीभारादिः आकृतिगणः ॥ ७ ॥ २०० युक्तारोह्यादयश्च ६ । २ । ८१ ॥ युक्तारोही आगतरोही आगतयोधी आगतवञ्ची आगतनन्दी आगतमहारी आगतममत्स्यः क्षीरहोता भगिनीभर्ता ग्रामगोधुक्