पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽध्यायः । १५४ अनुप्रवचनादिभ्यश्छः ५ | १ | १११|| अनुप्रवचन उत्थापन उपस्थापन संवेशन मवेशन अनुप्रवेशन अनुवासन अनुवचन अनुवाचन अन्वारोहण प्रारम्भण आरम्भण आरोहण ॥ इत्यनुप्रवचनादिः ॥ १३ ॥ १५४ * स्वर्गादिभ्यो यद्वक्तव्यः* ५ | १ | १११ ॥ स्वर्ग यशस् आयुस् काम धन ॥ इति स्वर्गादिः ॥ १४ ॥ १५४ * पुण्याहवाचनादिभ्यो लुग्वक्तव्यः * ५ | १|१११||पुण्याहवाचन स्वस्तिवाचन शान्तिवाचन ॥ इति पुण्याहवाचनादिः ॥ १५ ॥ १५५ पृथ्वादिभ्य इमनिज्वा | ५ | १|११२ ॥ पृथु मृदु महत् पटु तनु लघु बहु साधु आशु उरु गुरु बहुल खण्ड दण्ड चण्ड अकिंचन बाल होड पाक वत्स मन्द स्वादु हूस्व दीर्घ मिथ वृष ऋजु क्षित्र क्षुद्र अणु ॥ इति पृथ्वादिः ॥ १६ ॥ १५५ वर्णदृढादिभ्यः ष्यञ्च ५ | १ | २२३ ||दृढ वृढ परिवृढ मृढ कृश बक शुक्र चुक आम्र कष्ट लवण ताम्र शीत उष्ण जड बधिर पण्डित मधुर मूर्ख मूक स्थिर । वेर्यातळातमतिर्मनःशारदानाम् । समो मतितमनसोः । जवन ॥ इति दृढादिः ॥ १७॥ १५५ गुणवचनब्राह्मणादिभ्यः कर्मणि च ५। १ | १२४ ॥ ब्राह्मण वाढव भाणव । अर्हतो नुम्च । चोर धूर्त आराधय विराधय अपराधय उपराधय एकभाव द्विभाव त्रिभाव अन्यभाव अक्षेत्रज्ञ संवादिन् संवेशिन् संभाषिन् बहुभाषिन् शीर्षघा- तिन् विघातिन् समस्य विषमस्थ परमस्थ मध्यमस्थ अनीश्वर कुशल चपल निपुण पिशुन कुतूहल क्षेत्रज्ञ निश्श्र वालिश अलस दुःपुरुष कापुरुष राजन् गणपति अधिपति गडुल दायाद विशस्ति विषम विपात निपात । सर्ववेदादिभ्यः स्वार्थे । चतुर्वेदस्यो- भयपदवृद्धिश्च । शौटीर ॥ आकृतिगणोऽयम् ॥ इति ब्राह्मणादिः ॥ १८ ॥ १५५* चतुर्वेदादिभ्य उभयपदवृद्धिश्च ५ | १ | १२४ || चतुर्वेद चतु- वर्ण चतुराश्रम सर्वविद्य त्रिलोक त्रिस्वर षड्गुण सेना अनन्तर संनिधि समीप उपमा सुख तदर्थ इतिह मणिक ॥ इति चतुर्वेदादिः ॥ १९ ॥ १५६ पत्यन्तपुरोहितादिभ्यो यक् ५ | १ | १२८ ॥ पुरोहित । राजासे । ग्रामिक पिण्डिक सुहित बालमन्द ( बाल मन्द ) खण्डिक दण्डिक बर्मिक कर्मिक धर्मिक शीलिक सूतिक मूलिक तिलक अञ्जलिक ( अन्तलिक ) रूपिक ऋषिक पुत्रिक अविक छत्रिक पर्षिक पथिक चर्मिक प्रतिक सारथि आस्तिक सूचिक संरक्ष सूचक (संरक्षसूचक) नास्तिक अजानिक शाकर नागर चूडिक ॥ इति पुरोहितादिः ॥ २० ॥ १५६ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ५ | १ | १२९ ॥ उद्गातृ उन्नेतृ प्रतिहर्तृ प्रशास्तृ होतृ पोट हर्ट रथगणक पत्तिगणक सुष्टु दुष्टु अध्वर्यु वधू | सुभग मन्त्र ॥ इत्युद्गात्रादिः ॥ २१ ॥