पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः । ( १९ ) १४० * गच्छतौ परदारादिभ्यः ४ | ४ | १ || परदार गुरुतल्प || इति परदारादिः ॥ ८९ ॥ १४१ पर्पादिभ्यः ष्ठन् ४ । ४ । १० ॥ पर्प अश्व अश्वत्थ रथ जाल न्यास व्याल | पादः पञ्च ॥ इति पर्पादिः ।। ९० ।। १४१ वेतनादिभ्यो जीवति ४ | ४ | १२ ॥ वेतन वाहन अर्धवाह धनुर्दण्ड जावेश उपवेश प्रेषण उपाबस्ति सुख शय्या शक्ति उपनिषद् उपदेश स्फिज् ( स्फिज ) पाद उपस्थ उपस्थान उपहस्त || इति वेतनादिः ॥ ९१ ॥ १४१ हरत्युत्संगादिभ्यः ४ | ४ | १५ ॥ उत्संग उडुप उत्पुत उत्पन्न उत्पुट पिटक पिटाक || इत्युत्संगादिः ॥ ९२ || भस्खा भरट भरण शीर्षभार शीर्षेभार १४१ भस्वादिभ्यष्ठन् ४ | ४ | १६ ॥ अंसभार असेभार ॥ इति भादिः ॥ ९३ ।। निर्वृत्तेऽक्षयूनादिभ्यः ४ । ४ । १९ ।। अक्षद्यूत [ जानूपहृत ] जङ्घामहत जङ्घामहत पादस्वेदन कण्टकमर्दन गतानुगत गतागत यातोपयात अनुगत ॥ इत्यक्ष- द्यूतादिः ॥ ९४ ॥ १४३ अण्महिण्यादिभ्यः ४ | ४ | ४८ ॥ महिषी प्रजापति प्रजावती मलेपिका विलेपिका अनुलेपिका पुरोहित मणिपाली अनुवारक [ अनुचारक ] होतृ यजमान ॥ इति महिण्यादिः ॥ ९५ ॥ १४३ किसरादिभ्यष्ठत् ४ | ४ | ५३ ॥ किसर नरद नलद स्थागल तगर गुग्गुलु उशीर हरिद्रा हरिनु पर्गों (पर्णी ) इति किसरादिः ॥ ९६ ॥ १४३ छत्रादिभ्यो णः४ | ४|६२ || छत्र शिक्षा मरोह स्था बुभुक्षा चुरा तितिक्षा उपस्थान कृषि कर्मन् विश्वधा तपम् सत्य अनृत विशिखा विशिका भक्षा उदस्थान पुरोडा विक्षा चुक्षा मन्द्र ॥ इति छत्रादिः ॥ ९७ ।। १४५ प्रतिजनादिभ्यः खञ् ४ । ४ । ९९ ॥ मतिजन इदंयुग संयुग समयुग परयुग परकुल परस्यकुल अमुण्यकुल सर्वजन विश्वजन महाजन पञ्चजन ॥ इति प्र तिजनादिः ॥ १८ ॥ १४५ कथादिभ्यष्टक ४ | ४ | १०२ || कथा विकथा विश्वकथा संकथा वितण्डा कुष्टविद् ( कुष्ठविद् ) जनवाद जनेवाद जनोवाद वृत्ति संग्रह गुण गण आयुर्वेद इति कथादिः ।। ९९ ।। १४५ गुडादिभ्यष्ठञ् ४ | ४ | १०३ || गुड कुल्माष सक्तु अपूप मांसौदन इक्षु वेणु संग्राम संघात संक्राम संवाय प्रवास निवास उपवास ॥ इति गुडादिः ॥१००॥