पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'चतुर्थोऽध्यायः । (१७) दिनं चरणे । उत्तम अङ्ग वङ्ग मगध पूर्वपक्ष अपरपक्ष अधमशाख उत्तमशाख एक- शाख समानशाख समानग्राम एकग्राम एकवृक्ष एकपलाश इष्वग्र इष्वनीक अव स्यन्दन कामप्रस्थ खाडायन काठेरणि लावेरणि सौमित्रि शैशिरि आसुत् दैवशमिश्रौति आहिंसि आमित्रि व्याडि वैनि आध्यश्वि आनृशंसि शौगि आनिशर्मिं भौजि बाराटकि वाल्मिकि ( बाल्मीकि ) क्षैमवृद्धि आश्वत्यि औद्गाहमानि ऐकविन्दवि दुन्ताग्र• हंस.. तत्त्वग्र ( तन्त्वग्र ) उत्तर अन्तर ( अनन्तर ) मुखपार्श्वतसोर्लोपः जनपरयोः कुक्च । देवस्य च । इति गहादिः ॥ वेणुकादिभ्यश्छण् ॥ आकृतिगणः ॥ ६६ ।। १३० संधिवेलाघृतुनक्षत्र॑भ्योऽण् ४ | ३ | १६॥ संघिवेळा संध्या यमावास्या त्रयोदशी चतुर्दशी पञ्चदशी पौर्णमासी मतिपत् । संवत्सरात्फलपर्वणोः ॥ इति संधिवेलादिः ॥ ६७ ॥ १३३ दिगादिभ्यो यत् ४ | ३ | ५४ ॥ दिशु वर्ग पूग गण पक्ष धाय्य मित्र मेघा अन्तर पथिन् रहम् अलीक उखा साक्षिन् देश आदि अन्त मुख जघन मेघ यूथ | उदकात्संज्ञायाम् । ज्ञाय (न्याय ) वंश वेश काल आकाश || इति दिगादिः ||६|| १३३ * परिमुखादिभ्यश्च * ४ | ३ | ५९ || परिमुख परिहनु पर्योष्ठ पर्युलूखल परिसीर उपसीर उपस्थूण उपकलाप अनुपथ अनुपद अनुगङ्ग अनुतिल अनुसीत अनुसाय अनुसीर अनुभाष अनुयव अनुयूप अनुवंश प्रतिशाख ॥ इति परिमु- खादिः ॥ ६९ ॥ १३३* अध्यात्मादिभ्यश्च * ४ | ३ | ६० अध्यात्म अधिदेव अधिभूत इह- लोक परलोक || इत्यध्यात्मादिः आकृ णः ॥ ७० ॥ . १३४ अशृगयनादिभ्यः ४ | ३ |७३|| ऋगयन पदव्याख्यान छन्दोमान छन्दो- भाषा छन्दोविचिति न्याय पुनरुक्त निरुक्त व्याकरण निगम वास्तुविद्या क्षत्रविद्या अगविद्या विद्या उत्पात उत्पाद उद्याव संवत्सर मुहूर्त उपनिषद् निमित्त शिक्षा भि- क्षा ॥ इति ऋगयनादिः ॥ ७१ ॥ १३५ शुण्डिकादिभ्योऽण् ४ | ३ | ७६ ॥ शुण्डिक कूकण कृपण स्थण्डिल उदपान उपळ तीर्थ भूमि तृण पर्ण ॥ इति शुण्डिकादिः ॥ ७२ ॥ ? १३५ शण्डिकादिभ्यो व्यः ४ | ३ | ९२ ॥ शण्डिक सर्वसेन सर्वकेश शक शट रक शङ्ख बोध ॥ इति शण्डिकादिः ॥ ७३ ॥ १३६ सिन्धुतक्षैशिलादिभ्योऽणञौ ॥ ४ | ३ | ९३ ॥ १ सिन्धु वर्णु मधुमत् कम्बोज साल्व कश्मीर गन्धार किष्किन्धा उरसा दरद (दरदू ) गन्दिका ॥ इति सिन्ध्वादिः ॥ ७४ ॥ ३