पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वडः परिच्छेदः

भनङ्गस्याभिधानं च रसे दोषाः स्युरीद्वशाः । भाभासत्वं रसस्य स्यादौचित्याद्दिवघा यथा ॥ १०५ ॥ “स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेमे कः प्राणान् 'रणमखमुखे यं मृगयसे । सुलग्ने को जातः शशिमुखि यमालिङ्गसि बला- त्तपःश्रीः कस्यैषा मदनगरि ध्यायसि तु यम् ॥ अनेककामो विश्यस्त्वभिलाषोऽत्न लक्ष्यते । " दष्टमुक्तमधरोष्टमम्बिका वेदनाविधुतपाणिपल्लवा' । शीतलेन निरवापयत् क्षणात् भौलिपद्रशकलेन शूलिनः ॥ " पेित्रोरेिवात्र शिवयोर्नार्ह सम्भोगवर्णनम् ॥ १०६ ॥

भावानामौचित्यादाभासत्वं मतं यथा। " राकासुधाकमुखी तरळायताक्षी सा स्मेरयौवनतरङ्गितविभ्रमाद्ववा । तत्किं करोमि विदधे कथमत्र मैत्नौ 'तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥ " अनिच्छन्त्यामेिवामुत्र "चिन्तनौचित्यगर्हिता ॥ १०७ ॥ सभावन्तरेष्वेक्माभासत्वमवेद्यताम् । दोषेो रसानां भावानां स्वशब्दग्रहणाद्यथा ॥ १०८ ॥

1. विलोमे :-न लेमे . 2. रणमुखमुखे .3. “ विषयस्मृतिभावो. 4. हङ्कापतलवा.5.नेर्ह.  6.स्मार. 7.वितथे. 8.तस्खीकृत. 9.इह 10.xxxxx xxxxx.