पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७६ xxxxxxxx

"अलोक्य xxx xxxxxxx xxxx xxxxxxxxxx पश्यैष बाल्यमतिवृत्य' विवर्तमान: xxxxx तरङ्गितमातनोति ॥ " अत्र स्वशब्दग्रहणं शृङ्गारेति हि दुष्यति । "सत्रीडा :यितानन सकरुणा मातङ्गचर्माम्बरे सत्नासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । 'सेर्ष्या जडुसुतावलोकनविधौ 'दीना कपालोदरे पार्वत्या नवसङ्गमप्रणयिनी दृष्टिः शिवथिास्तु वः ॥ " व्रीडादिभिः पदैर्दोषो ग्रहणं व्यभिचारिणाम् ॥ १०९ ॥ " सम्प्रहारे प्रहरणैः प्रहाराणां परस्परम् । झणत्करैः श्रुतिगतै रुत्साहस्तस्य' कोऽप्यभूत् ॥ " उत्साहस्य स्थायिनोऽत्न दोषस्तच्छब्दकीर्तनम् । " परिहरति रतिं मतिं लुनीते स्खलति भृशं परिवर्तते च भूवः । इति क्त विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्म: ॥ " 'रत्यदिपरिहारादेः करुणेऽपि च सम्भवात् । विप्रलम्भेञ्भावानामत्रत्वात्कष्टकल्पना ॥ ११० ॥ " प्रसादे वर्तस्व प्रकटय मुदं सन्त्यज रुवं प्रिये xxxxxxतामव ते सिञ्चतु वचः । 1. सुलभा. 2. मानरूपाम्. 3. पश्येञ्च. 4. बाल्यममिधूल्य; चाल्पमक्षिषृत्य ; 5. xxxxx xxxxxxx 6. सेम्या। 7. लीनकपोलोसले, 8. प्रह्मरै भातनोति ; 9. xxx 10.xx xxx xxxx 11. xxxx