पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

xx xxxxxxx ७७

xxxxx xxxxx xxxxx त्वापय मुत्वं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥" शान्तेऽनुभावः कालस्यानित्यत्वपरिकीर्तनम् । शृङ्गारे प्रतिकूलं तत् प्रतिकूलग्रहस्त्विह ॥ १११ ॥ दीप्त्यादिरसदोषाणां प्रबन्धविषयत्वतः । प्रबन्धेष्वेव लक्ष्याणि ज्ञेयानि रसकोविदैः ॥ ११२ ॥ सर्वदोषरहितं सगुणं यत् काव्यमव्ययशस्करमुर्च्याम् । त्वञ्चरित्नमिह साधुनिषेव्यं गर्वितरियमगण्डरगण्ड ॥ ११३ ॥ इत्यमृतानन्दयोगीन्द्रविरचितेऽलङ्कारसङ्गहे दोषनिर्णयो नाम षष्ठः परिच्छेदः । 1.xxxx. 2. xxxxxxxx, 3. xxxxx