पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः परिच्छेदः चतुर्वेदसमुद्भूतं साराभिनयभूषितम् । ‘धर्म्यमध्ये यशस्यं च नाट्यं को नाभिनन्दति ॥ १ ॥ न तच्छास्त्रं न सा विद्या न तच्छिल्पं न ताः कलाः । नासौ योगो न तज्ज्ञानं नाटके यन्न रस्यते ॥ २ ॥ जायते यन्न काव्याङ्गमहो भारो म्हान् कवेः । 'अवस्थानुकृतिर्नाट्यं रूपं दृश्यतयोच्यते ॥ ३ ॥ रूपकं तत्समारोपाद्वहुधात्न रसाश्रयम् । क्स्तुभेदात्रेतृभेदाद्रसभेदाञ्च तत्त्रिधा' ॥ ४ ॥ इतिवृत्तं वस्तु चेति कथाया नाम तद्विधा । तत्राधिकारिकं मुख्यमङ्गे प्रासङ्गिकं विदुः ॥ ५ ॥ प्रख्यात मिश्रमुत्पाद्यमिति तद्विविधं त्रिधा । इतिहासादिषु ख्यातं प्रख्यातमिति कीर्त्यते ॥ ६ ॥ उत्पादं कविक्लृप्तं स्यान्मिश्रं तहृयसङ्करात् । बीजं बिन्दुः पताका च प्रकरी कार्यमेव च ॥ ७ ॥ अर्थप्रकृतयः पञ्च क्रमेण परिकीर्तिताः । स्वल्पमेव समुद्दिष्ट पश्चxxxxxx ॥ ८ ॥ हेतुः कार्यप्रसिद्धौ यस्तट्टीजं बीजवद्यथा । " कुमुदिनीपरिभोगकृतागसं भूधुकरं नळिनीं मलयानिलः । 1.इर्य. 2. न तच्छीलं. 3. तद्दानं. 4. यन्न तज्ज्ञानं; न तज्ज्ञानं सर्धबाटकभु xxx 5. xxxxxx . 6. xxx xxxxx. 7. xxxxx. 8. xxxxxx.