पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः परिच्छेदः नयति सम्प्रति नर्मसुहृज्जन: कलुषितां रमणीमिव कामुकम् ॥ अवान्तरार्थकथनाद्वस्तुविच्छेदसम्भवे ॥ ९ ॥ xxxxx विन्दुरित्यच्यते यथा । “कामं प्रिया न सुलभा मनस्तु तद्भवद्दर्शनाथासं । अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥" प्रासङ्गिककथैवैषा या दूरमनुवर्तते ॥ १० ॥ सा फ्ताका समाख्याता सुग्रीवचरितं यथा । भाविनः प्रस्तुतार्थस्य यदन्योक्तयैव सूचनम् ॥ ११ ॥ पताकास्थानकं तुल्यं संविधानविशेषणम् । " यातोस्मि 'पद्मावदने समयो ममैष सुप्ता मयैव भवती प्रतिबोधनीया । प्रत्यायनामयमितीव सरोरुहिण्या सूर्योऽस्तमस्तकनिविष्टकरः करोति ॥” “उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा- दायासं श्वसनोद्रमैरविरलैरातन्वतीमात्मनः । अद्योद्यानलतामिमां समदनां नारीमिवाभ्यां ध्रुवं पश्यन् कोपविपाटलघुति मुखं देव्याः करिष्याम्यहम् ।।' 'आघं तुल्यासंविधानाद्वितीयं तद्विशेषणात् ॥ १२ ॥ प्रासङ्गिककथैवैकदेशसम्बन्धकीर्तिता । प्रकरी नाम सा ज्ञेया जटायुचरितं यथा ॥ १३ ॥ 1. कथायल्यथे, 2.नयने.3. एकं तुल्ये.