पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७४ अलङ्कारसङ्ग्रहः

प्रसिद्धत्वादिxxx निर्हेतुवचनं गुणः । हासस्य यशसः शौक्लचं लैहित्यं क्रोधरागयोः ॥ ९४ ॥ ज्योत्स्रापानं चकोराणां कार्ष्ण्य पापायशोदिवाम् । चन्द्रचन्द्रनकर्पूरक्नवातटित्त्वताम् ॥ ९५ ॥ xxxxx दाहकत्त्वं वियोरिषु वेधकत्वं कटाक्षस्य पानं रूपस्य दृष्टिभिः ॥ ९६ ॥ इन्दीवरारविन्दादेः सरिदर्णवयोरपि । कुसुमभ्रमराकाण्डधनुज्र्याश्च मनोभुवः ॥ ९७ ॥ तच्छरणां मनो लक्ष्यं वसन्तः सुहृदिष्यते । एक्मादिकृतं काव्येष्वसदेव प्रसिद्धिमत् ॥ ९८ ॥ कर्णावतंसकं शिरःशेखरं कर्णकुण्डलम् । सन्निधानादिबोधार्थमेषु कर्णादिकीर्तनम् ॥ ९९ ॥ मुक्तहारपदं त्वन्यरलयोगनिवृत्तये । आरूढत्वप्रतीत्यर्थं धनुर्ज्यापदमुच्यते ॥ १०० ॥ पुष्पमालेति सुरभिपुष्पनिर्मिताधिये । कलमे करिशब्दोक्तिस्तन्मात्रत्वप्रतीतये ॥ १०१ ॥ इत्यादिषु परिज्ञेयं स्थितेप्वेव समर्थनम् । आभासो रसभावानां स्वशब्दग्रहणं तथा ॥ १०२ ॥ कष्टकल्पनया 'व्यक्तिरनुभावविभावयोः । प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः ॥ १०३ ॥ अकाण्डे प्रथनच्छेदावङ्गस्याप्यतिविस्तृतिः । अङ्गिनोऽननुसन्धानं प्रकृतीनां विपर्ययः ॥ १०४ ॥ 1. दिशाम्. 2. क्नदापीतटित्कृताम्. 3. प्रथिताधियै. 4. व्याप्ति. 5. क्स्पितिः.