पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षटः परिच्छेदः

गुण एवाxकम्पायामत्रापि xल्क्त्तता । " दिxxxxxxxxxxxx राघटा मही साध्यते सिद्धा सा च वदन्त एव हि वयं रोक्ष्मञ्चिताः पश्यत विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्तदद्भुतमिदं तत्रैव चास्तं गतम् ॥ अद्भुते गर्मितमपि वदन्तेत्याघदृषणम् ॥ ९१ ॥ "नेयं निशा दिवस एव भवेत्कथं मे निद्रान्यथा नयनयोर्युगळं न याति । नायं शशी तफ्न एव तनोति ताप- मुत्पात एव यदि मास्तु विभान्ति ताराः ॥ " xx xxxxxxxxर्विरहे रात्रिचन्द्रयोः सा प्रत्यक्षविरुद्धापि गुणोऽत्र न तु दूषणम् ॥ ९२ ॥ " मा भवन्तमनलः पक्नो बा वारणो मदकलः परशुर्वा वाहिनीजलभर': कुलिशं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ॥ " xxxxxxxxx नाशयत्वित्यदृषणम् । " चन्द्रं गता पद्मगुणान्न भुङ्क्त्ते पह्नाक्ष्रिता xxxxxxxxxxx उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥ " दिवा न द्योतते चन्द्रः पत्रं नो जम्भते निxxx ॥ १३ ॥ 1. करोति. 2. धरः.