पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६८ अलङ्कारसङ्ग्रहः

वाच्ये विशेषे सामान्याद्विशेषव्यत्ययो यथा । " श्यामां कामलिमानमानयत भो:सान्द्रैर्मवीकूर्चकै- र्मन्त्रं तन्त्रमथ प्रयुज्य हस्त ' श्वतोत्पलानां श्रियम् । चन्द्रं चूर्णयत क्षणाञ्च कणशः कृत्वा शिलापट्टके येन द्रष्टमहं क्षमे दशदिशस्तद्वक्तमुद्रङ्किताः ॥ " अत्र ज्योत्स्रामिति श्यामा विशेषोक्तिर्हि युज्यते ॥ ७१ ॥ सामान्योक्तौ विशेषोक्तिः सामान्यव्यत्ययो यथा । " कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकरालय' मावमंस्थाः । किं कौस्तुभेन विहितो भवतो न नाम याच्लामसारितकरः पुरुषोत्तमोऽपि ॥ " रलसामान्यतो नाम सिन्धोरत्र न कौस्तुभात् ॥ ७२ ॥ यत्र बाह्यार्थसापेक्षः साकाङ्क्षो गीयते यथा । " द्वारं द्वारमिता वृष्टि: शीतवातादिदुःसहा । दिशो नीरन्ध्रतिमिरनिगीर्णा इव निष्प्रभाः ॥ " आकाङ्कतेऽत्र बाह्यार्थ "त्वस्योत्पाठ्यतामिति ॥ ७३ ॥ स स्यादुक्तक्रुिद्धोऽर्थो विरोधस्वर्थयोर्यथा । " न स्वगों नापि नरको धर्माधर्मौ न तत्फले । धन्योऽसि यस्त्वं सर्वस्वं ब्राह्मणेभ्यः प्रयच्छसि ॥ " परलोकाद्यभावोक्त्तेर्विरुद्धं दानकीर्तनम् ॥ ७४ ॥ त्यतेऽपि पुनरुपातस्त्यक्तपुनः स्वीकृतो मतः स यथा । 1. हरतः. 2. श्रयः; स्मितम्. 3. क्ष्णेन. 4. पतनप्रहारै. 5. मकराकर. 6. भरतो विहितं. 7.हि. 8. कृष्टिः. 9. भि:सहा. 10. त्वरयोद्धाक्ष्य . 11. द्वयोः स्वार्थर्यथा; स्वोक्त्तयोर्द्वथोः.