पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६६ अलङ्कारसङ्ग्रहः

"भूपालरत्र निर्दैन्यप्रदानप्रथितोत्सव । विश्राणय तुरङ्गं मे मातङ्गं वा मदालसम् ॥" मातङ्गस्यात्र निर्देशो न्याय्यः प्रागेव बुध्यताम् । निर्लज्जैः कथितो योऽर्थो ग्राम्योऽसावुच्यते यथा ॥ ६२ ॥ "सपङ्कतलविन्यस्तसारङ्गखुरसन्निभम् । आरोमशं मृगाक्षीणां वन्दे मदनमन्दिरम् ॥" इह ग्राम्यत्वमर्थस्य प्रसिद्धमवगम्यते । द्वेधा प्रतीयमानोऽर्थः सन्दिग्धोऽनिर्णयाद्यथा ॥ ६३ ॥ "मात्सर्यमुत्सार्य विचार्य कार्य- मार्याः समर्यादमिदं वदन्तु । सेव्या नितम्बाः विमु भूधराणा- मुत स्मरस्मेरविलासिनीनाम् ॥" विरक्तो वात्र रक्तोवा क्क्ता चेन्निर्णयो भवेत् । निर्हेतुको विना हेतुं कार्य यत्रोच्यते यथा ॥ ६४ ॥ " गृहीतं येनासीः परीभवभयान्नोचितमपि प्रभावाद्यस्याभून्न खलु तव कश्चिन्नविषयः । परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया- द्विमोक्ष्ये शस्र त्वामहमपि यतः स्वस्ति भवते ॥' विमोक्ष्येऽहमपीत्यत्र न हेतुः शस्रमोचने । स प्रसिद्धिविरुद्धो यो लोकैरविदितो यथा ॥ ६५ ॥ " इदं ते केनोक्तं कथय कमलातङ्कवदने यदेतस्मिन् हेभ्नः कटकमिति धत्से खलु धियम् । 1. पदवीनिभम्। 2. क्रधित्सहरः। 3. येन। 4. पि ।