पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अलाङ्कारसग्रहः

" राममन्मथशरेण ताडिता' दुस्सहेन हृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जिवितेशवसतिं जगाम सा ॥" प्रकृतरसेऽत्र विरुद्धं सस्यवर्णनं विहतम् ॥ ५२ ॥ पत्र रसोऽस्ति न वाक्ये रसच्युतं तदिति कीर्तयन्ति यथा । " एकपुच्छञ्चतुष्पादः ककुद्मान् लम्बकम्बलः । गोरपत्यं बलीवर्दो घासमति सुखेन सः ॥" जातिरपि नीरसत्वान्नालङ्कारोऽस्य किं तु दोषत्वम् ॥ ५३ ॥ अप्रस्तुतार्थमेतद्यत्राप्रस्तुतनुतिः करोति यथा । " तमालश्यामलं क्षारमत्यच्छमतिफेनिलम् । पादेन लङ्कयामास हनूमानेष सागरम् ॥ " नात्र श्यामलतादेः कथनं तत्रोपयोगि स्यात् ॥ ५४ ॥ अर्थोऽयुष्टः कष्टो व्याइतपुनरुक्तदुष्कमग्राम्याः । सन्दिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च ॥ ५५ ॥ व्यर्थीकृतः सनियमा नियमविशेषाविशेषपरिवृत्ताः । साकाङ्क्षोक्त्तविरुद्धोद्धत्यपुनः स्वीकृतोऽक्ष्लीलः । विध्यनुवादनिः तः सहचरभिन्नोऽर्थदोषाः स्युः ॥ ५६ ॥ विशेxxxxx फलं यत्र न विघते विशेष्यपोषकत्वेन सोऽपुष्टार्थो मतो यथा ॥ ५७ ॥ 1. पीडिता. 2. निलयं. 3. कन्धरः.