पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षटः परिच्छेदः ६३

" मसृणचरणपातं गम्युतां भूः सदर्भा विरचय सिचयान्तं मूध्नि धर्मः कठोरः । तदिति जनकपुत्री लोचनैरश्रुपूर्णैः पथि पथिकक्धूभिर्वीक्षिता शिक्षिता च ॥" इहतच्छब्दो हेतुः सिचयान्तं मूध्नि विरचयेत्यत्र । अभन्मतयोगं तद्यत्र समासे पदं गुणीभूतम् ॥ ४० ॥ नान्यैः प्रधानभूतैर्लभते योगं प्रयोजनाय यथा । " चत्वारो वयमृत्विजः स भगवान् कर्मोपदेष्टा हरिः सङ्ग्रमाध्वरदीक्षितो नरपतिः पत्नी गृहीतत्रता । कौरव्याः पशवः प्रियापरिभक्लेशोपशान्तिः फलं राजन्योपनिमन्त्रणाय रसति स्फीतं यशो दुन्दुभिः ॥' सङ्गमाध्वरशब्दः समासगी दोषभाक्मेत्यत्र ॥ ४१ ॥ अनभिहतवाच्यमेतद्यत्र न वक्तव्यमभ्यधायि यथा । " त्वयि निसर्गरतेः प्रियवादिनः प्रणयभङ्गपराकुनखचेतसः ॥ कमपराधलवं मम पश्यसि त्यजसि मानिनि दासजनं यतः ॥" अस्त्रवश्यं वाच्यं पश्मस्यपराxxxxx पदम् । अस्वनस्प' तद्यत्रास्थाने खितं पदं हि यथा । लमः कोळेकचपञ्ह्थज्टःxxxxxxxx निद्रान्तरे शितिकन्धरेx शकलनान्तःकपंxxxxx ।