पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्टः परिच्छेदः xxxxxxxxx हतवृत्तं चेति तद्वदन्ति यथा । " कामेन पश्चापि बाणा विमुक्ता मृगेक्षणस्वित्ययथागुरुत्वम् । मदनबाणाः निशिताः पतन्ति वामेक्षणास्वित्यथालघुत्वम् ॥' इन्दुपादाः शिशिराः स्पृशन्तीत्यूनवर्णता । सहकारस्य किसलयान्न्यार्द्राणीत्यधिकाक्षरम् ॥ ३३ ॥ पादान्ते मध्ये वा यतिर्विरामोऽस्य भग्नतात्र यथा । " अदित्यस्य महति वंशे जातो नृपतिरेष धनकीर्तिः । भूरिदयालङ्कारः प्रभूतगुणवत्सलो जयत्यवनौ ॥" येन विना यद्वाक्यं न्यूनं तन्न्यूनपदमुशन्ति यथा ॥ ३४ ॥ "तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनया वने व्याधैः सार्ध सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥' अस्माभिरिति विशेष्याभावादिह वाक्यमभिहितं न्यूनम् । यदभावादपि पूर्ण वाक्यं तेनाधिकपदमत्र यथा ॥ ३५ ॥ " स्फटिकाकृतिनिर्मलः प्रकामं प्रतिसxxन्तनिशातशास्त्रतत्त्वः । अविरुद्धसमन्वितोक्तिशुक्तिः प्रतिमxxxxxमयोयः x कोऽपि ॥