पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षटः परिच्छेदः

" अभिप्रेतार्थसिद्धयर्थ पूजितो यः सुरैरपि । सर्वविध्नच्छिदे तस्मै गणाधपतये नमः ॥ " प्रेतेत्यत्रामङ्गळाक्ष्लीमत्र क्ष्लोकेऽक्गम्यते । " कस्मिन्कर्मणि सामर्थ्यमस्य नोत्पते तराम् । अयं साधुचरस्तसादञ्जलिर्बध्यतामिह ॥ " भूतपूर्वे चरट्त्वत्र साधुचारीति संशयः ॥ "किमुच्यतेऽस्य भूपालमौळिमालामहामणेः । सुदुर्लभं वचोबाणैस्तेजो यस्य विभाव्यते ॥ " वचःशब्देन गी:शब्दो लक्ष्यतेऽत्रेत्यवाचकम् ॥ २४ ॥ प्रतिकूलवर्णमुपहतलुप्तविसर्ग विसन्धिहतवृत्तम् । न्यूनाधिककथितपदं पतत्प्रकर्ष समाप्तपुनातम् ॥ २५ ॥ अर्थान्तरैकवाचकमः वन्मतयोगमन भिहितवाच्यः । अपदथुपदसमासं सङ्कीर्ण गर्भितिं प्रसिद्धिहतम् ॥ २६ ॥ भग्नप्रक्रममक्रममतपदार्थ रसच्युतं च तथा । अप्रस्तुतार्थमित्यपि भवन्ति वाक्येष्वमी दोषाः ॥ प्रतिकृलवर्णभेतद्रसानुकूलाक्षरं न यद्धि तथा ॥ २७ ॥ " अनुण्ठोत्कण्हया पूर्णमाकण्ठं कलकण्ठि माम् । कम्बुकण्ठयाः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥' शृङ्गारे टादीनां कठिनानां नानुकूल्यमस्तीह । उत्वौत्वे यत्र कृते लुप्तो वा स्याद्विसर्जनीयक्ष्च । xxx तलुप्तविसग दुष्टं तxxयमामनन्ति यथा ॥ २८ ॥