पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अलङ्कारसङ्ग्रहः

शास्त्रमात्रप्रसिद्धार्थमप्रतीतं मतं यथा ॥ २० ॥ सम्यञ्ज्ञनहाज्योतिर्दलिताशयताजुष: । विधीयमानमप्येतन्न भवेत् कर्मबन्धनम् ॥ " अत्राशयपदं वासनार्थमागमसिद्धिमत् । दोषान् पदैकदेशेषु यथायोग्यं वदाम्यहम् ॥ २१ ॥ " अलमतिचपलत्वात् स्वमायोपमत्वा- त्परिणतिविरसत्वात्सङ्गमेनाङ्गनायाः । क्यमिति शतकृत्वः तत्वमालोचयाम- स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ॥" त्वप्रत्ययस्य बाहुल्यदिह श्रुतिकटूच्यते । " आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासित- प्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशाम् । सम्प्रत्येव निषेकमश्रुपयसा देवस्यचेतोभुवो भिल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥” निरर्थकं बहुत्वं स्याद्दृशमित्येकयोषित ॥ २२ ॥ ’कलस्याकर्तुगामित्वाद् कुञक्ष्चप्यात्मन पदम् ॥ “ यः पूयते सुरसरिन्मुखतीर्थसार्ध- वानेनशास्त्रपरिशीलनकीर्तनेन । सौजन्यमान्यजनिरूर्जितमार्जितानां सोऽयं दृशोः पतति कस्यचिदेव पुंसः ॥ " पूयेत्यत्र जुगुप्सार्थमक्ष्लीलमवगम्यते ॥ २३ ॥