पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्टः परिच्छेद:

न यान्नर्थे नाथते स्यादाशिष्येवात्मने पदम् ॥ ६ ॥ अवाचकं न यत्रार्थे प्रयुक्तं वक्ति तद्यथा । " अवन्ध्यकोपस्य निहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥ " जीवसाधारणं जन्तुपदं नो दातृवाचकम् ॥ ७ ॥ निरर्थकं भवेत्पादपूरणैकफलं यथा । “बिभर्ति यश्च देहार्धे प्रियामिन्दुं हि मूर्धनि । स वै देवः खलु त्वां तु पुनातु मदनान्तकः ॥ " च वै हीत्यादि शब्दानामर्थस्यार्थो न विद्यते ॥ ८ ॥ आम्नातमप्यप्रयुक्त कविभिर्नादृतं यथा ॥ “यथाऽयं ‘दारुणाचारः सर्वथैव विभाव्यते । तथा मन्ये दैवतोऽय' पिशाचो राक्षसोपि वा ॥ " पुंसि दैवतशब्दोऽयं कविभिर्न प्रयुज्यते ॥ ९ ॥ येनासभ्य: पदेनार्थो द्योत्यतेऽक्ष्लीलमीरितम् । जुगुप्साऽमङ्गळव्रीडाव्यञ्जकत्वतिधा यथा ॥ १० ॥ " लीलातामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः । मुग्धा कुड्मलिताननेन ददती वायुं स्धीता तस्य सा भ्रान्त्या धूर्ततयाथवा नतिमृते तेनानिशं चुम्बिता ॥" अत्राननेन "ददती वायुं सेति जुगुप्सितम् । 1. त्वयुक्तं. 2. विहन्तु. 3. ना धातृ; नादातृ. 4. दारुणाकारः 5. सर्वदैव. 6. अयं; असौ. 7. असस्यः. 8. रूषितेषण. 9. दधती. 10. पस्क्र. 11. दधती