पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्टः परिच्छेद:

अथ दोषाः प्रकीर्त्यन्ते पदानां प्रथमं क्रमात् । श्रुतिकट्वसमर्थ च च्युतसंस्कृत्यवाचकम् ॥ १ ॥ निरर्थकं चाप्रयुक्तमक्ष्लीलं ग्राम्यमेव च । नेयार्थानुचितार्थे च सन्दिग्धं क्लिष्टमेव च ॥ २ ॥ अविमृष्टविधेयांशं विरुद्धमतिकृत्तथा । अप्रतीतमथैतेषां क्रमाल्लक्षणमुच्यते ॥ ३ ॥ परुषाक्षरविन्यासं श्रुतिकट्विष्यते यथा । " अनङ्गमङ्गळगृहापाङ्गभङ्गितरङ्गितैः । आलिङ्गितः स' तन्वङ्गया कार्तार्थ्यं लभते कदा ॥ " अत्रकार्तार्थ्यमिति यत्पदं श्रुतिकटूच्यते ॥ ४ ॥ असमर्थमभिप्रेतं यद्वक्त्तुं न क्षमं यथा । " तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतिः । सुरस्रोतस्विनीमेष हन्ति संप्रति सादरम् ।। " हन्तीति हिंसागत्यर्थोऽप्यसमर्थो गताविह ॥ ५ ॥ शास्रोक्तलक्षणापेतं च्युतसस्कृसिंघथा त्स्ष्या । " xxxxxx दुकफश्यामोदरापाण्डर- प्रान्तं xxx xxxxxxxxxxx लक्ष्यते । तत्पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभथाभ्यर्थना- दीनं त्वाम्नु xxxxxxxxx पत्रावृतं मा कृथाः ॥ "

1.अळिङ्कितस्य. 2. पथम्.