पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः परिच्छेदः आशीर्नामाभिलषिते वस्तुन्याशंसनं यथा । " सव्यार्धजनिः सनकादन्छ: स्फुरल्ललाटः कमलारिजूटः। मुदे स देवोऽस्तु मुमुक्षुमृग्यः श्रीकण्ठनाथः श्रितवत्सलो वः ॥ " रोषत्प्रियवदुक्तिर्या वक्रोक्तिः कथ्यते यथा ॥ ५१ ॥ " साधु दूति पुनः साधु कर्तव्यं किमतः परम् । यन्मदर्थे विलूनासि दन्तैरपि नखैरपि ॥ " नानालङ्कारसंयोगात्सङ्करः कथ्यते यथा । " आक्षिपन्त्यरविन्दानेि मुग्धे तव मुखश्रियम् । कोशदण्डसमग्राणां किमेषामस्ति दुष्करम् ॥ " xxxxxx कथितं सङ्ग्रहत्वान्न विस्तृतिः ॥ ५२ ॥ अथ प्रमाणालङ्काराः कथ्यन्ते सांप्रतं क्रमात् । प्रत्यक्षमेकं चार्वाकाः काणादास्सौगताः पुनः ॥ ५३ ॥ अनुमानं च तञ्चाथ सांख्याः शाब्दं च ते अपि । न्यायैकदेशिनोऽप्येवमुपमानं च केचन ॥ ५४ ॥ अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः । अभावषष्ठान्येतानि भाट्टवेदन्तिनस्तथा ॥ ५५ ॥ सम्भवंतिक्षयुक्तानि तानि पौराणिका जगुः । इन्द्रियाणामर्थयोगे यज्ज्ञानमुपजायते ॥ ५६ ॥ 1. विभिन्नासि...; विलग्रासि. 2. मुखाम्बुजम् । 3. कोशद्वन्दूसमप्राणां. 4. विस्मृतिः.