पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः परिच्छेदः ४५ गुणजातिक्रियादीनां 'यतु वैकल्यदर्शनम् । ’विशेषदर्शनायैव विशेषोक्तिर्मेता यथा ॥ ४२ ॥

धनुः पौष्पं मौर्वी मधुकरमयी चञ्चलट्टशां

दृशां कोणोबाणः सुहृदपि जडात्मा हिमकारः । तथाप्येकोऽनङ्गस्त्रिभुवनमपि व्याकुलयति क्रियासिद्धिस्सत्त्वे भवति महंतां नोपकरणे ॥" थत्प्रसिद्धगुणः'स्साम्यकथनं यस्य कस्यचित् । स्तुत्या वा निन्दया तुल्ययोगिता सा मता यथा ॥ ४३ ॥ “यमः कुबेरो क्रुणः सहस्राक्षो भवानपि । बिभ्रत्यनन्यविषयां लोकपाल इति श्रुतिम् ॥ " " सङ्गतानि मृगाक्षीणां तटिद्विलसितानि च । क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयम् ॥ " उक्तैः स्ववाक्यैः यः कश्चिद्विरुद्धार्थः प्रतीयते । विरोध इति विज्ञेयः स्सोऽपि नानाविधो यथा ॥ ४४ ॥ " मृणालबाहु रम्भोरु पद्मोत्पलदलेक्षणम् । अपि ते रूपमस्माक तन्वि तापाय कल्पते ॥ " अप्रस्तुत स्तुतिःसा स्यादप्रकाण्डेऽपि या स्तुतिः । सेवादिक्लेशनिर्विण्णमानसेन कृता यथा ॥ ४५ ॥ " मन्दिरमरविन्दकुटी बिसमशनं शयनमम्बुजदळानि । कल्लोला "हिन्दोळा मराळयूनोस्तपांसि भूयांसि ॥ " यदि निन्दन्निव स्तौति व्याजस्तुतिरसौ मता । 1. यत्र+यथा. 2. कोणा बाणाः. 3. जडः सैन्यमबलाः । 4 साकं. 5. A. न्यपि। 6. A. क्षणं न तिष्ठन्ति घना घनारब्धान्यपि स्वयम् । 7. परार्थै: 8. A. सिद्धोऽर्थः विरोधार्थः. '9. प्रसाध्यते 10. नैर्वर्ण्यमापष्नेन. 11. आन्दोला.