पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४४ अलङ्कारसङ्ग्रहः शय्योपान्तनिविष्टसस्मितवधूनेत्रोत्सवानन्दितो निर्यातश्शनकैरळीकवचनोपन्यासमाळीजनः ॥ किञ्चिदारभमाणस्य कार्य दैववशात्पुनः ॥ ३९ ॥ तत्साधनसमपत्तिः समाहितमिदं यथा । “मानमस्या निराकर्तु पादयोर्मे पतिष्यतः । उपकाराय दिष्टचैतदुदीर्ण घनगर्जितम् ॥ " तदुदात्तं यन्महत्त्वमाशयैश्वर्ययोर्यथा ॥ ४० ॥ “गुरोश्शासनमत्येतुं न शशाक स राघवः । यो रावणशिरश्छेदकार्यभारेऽप्यविक्लवः ॥ " “ रत्नस्तम्भेषु सङ्कौन्तैः प्रतिविम्बशतैर्वृतः । ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥ " सत्यार्थापहवादन्यप्ररोहोऽपहुतिर्यथा। " नेयं निशा दिवस एव भवेत्कथं मे निद्रान्यथा नयनयोर्युगळं न याति । नायं शशी तपन एव तनोति ताप मुत्पात एव यदिमास्तु विभान्ति ताराः ॥ " एकरूपमनेकार्थ क्ष्लिंटं बहुविधं यथा ॥ ४१ ॥ "प्रौढपयोधतधार प्रावृण्मलिनम्बरा प्रबाष्पधरा। मानसगराजहंसा मानवतीवाद्य भाति मदनार्ता ॥" 1.A . माणः स्यात्. 2.A. उदात्तमृद्धिसहितक्ष्लाध्यं वान्योपलक्षणम् । 3. कार्यभावे . 4. अविक्रियः. 5. संक्रान्तप्रतियत्न. 6. प्रकारो, 7. मुक्तास्त एव. 8.A. भारा. 9. बारा. 10. मानसञ्चर.