पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः परिच्छेदः प्रेयः प्रियतरालापैः प्रेमादिव्यापनं यथा ॥ ३६ ॥ " अवैमि पूतमत्मानं द्वयेनैव द्विजोत्तमाः । मूध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ॥ " रसानामेव सर्वेषामुत्कर्षे रसवद्यथा । " मलयपवनमन्दस्पन्दमानारविन्द प्रसरदळिविलासि प्रौढिपाटञ्चराणाम् । 'अधिगतिरहमेवालीकरोषस्पृशां स्या- मलसवलदपाङ्गालोकितानाममुष्याः ॥ " रसानामिह चान्येषामुत्कर्षास्तूह्यतां बुधैः ॥ ३७ ॥ "अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पशीं नीवीविसंसन करः ॥" अत्यहङ्कारवद्वाक्यमूर्जस्वीत्युच्यते यथा । " क्षुद्राः सन्त्रासमेनं विजहत हरयो भिन्नशक्रेभकुम्भाः युष्मद्वात्रेषु लज्जां दधाति परममी सायकास्संप्तन्तः । सौमित्रे तिष्ठ पात्रं त्वमपि न हि रुषो नन्वहं मेघनादः किञ्चिभद्रूभङ्गलीलनियमितजलधिं रामन्वेषयामि ॥" इष्टमर्थमनाख्याय साक्षात्तस्यैव सिद्धये ॥ ३८ ॥ यत्प्रकारान्तराख्यानं पर्यायोक्तं मतं यथा । “त्वं मुग्धाक्षि विनैव कञ्चुिळिकया धत्से मनोहारिणीं शोभामित्यभिधायिनि प्रियतमे तद्वेणिकासंस्पृशि । 1. प्रियतरालापप्रेमदिव्यापकं । A. प्रियतराख्यानं 2. प्रसक्दलविलापः 3. A. प्रौढ 4. अपि गति. 5. स्पृशा. 6.A. रसोङ्गभूतो रसवत् 7. A. नाभ्याभु. 8, लक्ष्मी 9. तद्वीटिका.