पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४२ अलङ्कारसङ्ग्रहः

इङ्गिताकालक्ष्योऽर्थः सौक्ष्यात् सूक्ष्म इति स्मृतः। “पथि पथिकवधूभिस्सादरं पृच्छयमाना कुवलयदलनीलः कोयमार्ये तवेति । स्मितविकसितगण्डं व्रीडविभ्रान्तनेत्रं मुखमवनमयन्ती स्पष्टमाचष्ट सीता ॥ " वचसा चेष्टयाऽर्थस्य गोपनं वा प्रकाशनम् ॥ ३४ ॥ 'लेशमेके विदुर्निन्दां स्तुतिं वा लेशतो यथा । “निःशेक्च्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे वापीं स्रातुमितो गतसि न पुनस्तस्याधमस्यन्तिकम् ॥ " “दर्भाङ्करेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कति चिदेव पदानि गत्वा । आसीद्विवृत्तवदना च विमोचयन्ती शाखासु क्कलमसक्तमपि द्रुमाणाम् ॥ " उद्दिष्टानां पदार्थानां क्रमेणैवानुदेशिभिः ॥ ३५ ॥ सह संयोगकथनं क्रम इत्युच्यते यथा । “हिमशिशिरवसन्तग्रीष्मवर्षाशरत्सु स्तन्तपनवनाम्भोहर्यगोक्षीरपानैः । सुखमनुभव राजंस्त्वद्विषो यान्तु नाशं दिक्सकमललजाशर्वरीरेणुपङ्कै ॥ " 1. सूक्ष्मो मैतो यथा. 2. आर्यो 3.A. देश 4. A. स्तुतेर्क. 5. बुधैः 6. A. हिमाम्भो. 7. लध्हे, 8. A. पाङ्काः । |