पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः परिच्छेदः

यथार्थस्यान्यथाक्लृप्तिरुत्प्रेक्षा साभिधीयते । मन्ये शङ्के ध्रुवं प्रायो नूनमित्यादिभिर्यथा ॥ ३१ ॥ "यदेतस्मिन्निन्दौ जलदलबलीलां प्रकुरुते तदाचष्टे लोकः शश इति न मां तु प्रति तथा । अहं त्विन्दुं मन्ये लxxxxxम्न्ततरुणी कटाक्षोल्कापातव्रणकिणकळङ्काङ्किततनुम् ॥ " इक्शब्दः क्रियायोगे तूत्प्रेक्षाव्यञ्जको यथा । " अयोध्यापुरनारीणां मुखसौन्दर्यलिप्सया । सरोजानि सरोमध्ये चरन्तीव चिरं तपः ॥ " कारकं वा ज्ञापकं वा हेतुर्यत्र विशेषणम् ॥ ३२ ॥ निर्वर्त्ये वा विकायें वा प्राण्ये वा कारकं यथा । " अयमन्दोलितप्रौढचन्द्रनद्रमपल्लवः । उत्पादयति लोकस्य प्रीतिं दक्षिणमारुतः ॥" “एष ते विद्रुमच्छायो ‘मरुभार्ग इवाधरः । करोति कस्य नो' मुग्धे पिपासाव्याकुलं ननः ॥ " “ मानयोम्यां करोमीति प्रियस्थाने स्थितां सखीम् । बाला भ्रभङ्गजिह्माक्षी पश्यति स्फुरिताधरम् ॥" “ अवध्यैरिन्दुपादानामसाध्यैश्चन्दनाम्भसाम् । देहोष्मभिः ‘स्सुबोधं ते सस्वि कामातुरं मनः ॥" भावाभावादिभेदेन हेतुभेदास्त्वनेकशः' ॥ ३३ ॥ 1. तदावक्षे . 2. A. रमणी. 3. अधिकार्येवा, 4. दारुमौर्ग. 5.A का 6. A. कृतां 7.A सुबोध्यं ते. 8. मेदस्त्वनेक शः