पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः परिच्छेद

शृङ्गारहास्यxxxxxन्ता माधुर्यशालिनः । वीरौद्राद्भुतभयबीभत्सेष्वोज उच्यते ॥ १३ ॥ रसेष्वेतेषु सर्वेषु प्रमादाः परिकीर्तिताः । अन्ये गुणा यथा योग्यं योजनीयाः कचित्क्कचित् ॥ १४ ॥ अथार्थानामलङ्काराः कथ्यन्ते साम्प्रतं क्रमात् । स्वभावाख्यानमुपमा रूपकं दीपकावृती ॥ १५ ॥ आक्षेपोऽर्थान्तरन्यासो व्यतिरेको विभावना । समासातिशयोत्प्रेक्षा हेतुः सूक्ष्मो लकः क्रमः ॥ १६ ॥ प्रेयोरसवदूर्जस्वि पर्यायोक्तं समाहितम् । उदात्तापहुतिलेक्ष्लेषविशेषास्तुल्ययोगिता ॥ १७ ॥ विरोधाप्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने । सहोक्तिः परिवृत्याशीर्वक्रोक्तिरथ सङ्करः ॥ १८ ॥ यद्यद्वस्तु यथावस्थं तथा तद्रूपवर्णनम् । स्वभावोक्तिरिति ख्याता सैव जातिर्मता यथा ॥ १९ ॥ " अङ्कोपान्तमुपाश्रितो गजमुखो मातुर्भुजालिङ्गित स्तन्यास्वादसुखातिरेकतरलस्तद्वक्त्तूदत्तेक्षणः । हस्ताग्रेण पयोधरान्तरमुखं मृद्रन्मुहुलींलया पादाब्जं मणिकिङ्किणीपरिगतं प्रेखोलयन् पातु वः ॥' जातेक्रियरणद्रव्य भेदैः सापि चतुर्विधा। यस्य येनास्ति सादृश्यं यस्मात्कस्मात्प्रकारतः ॥ २० ॥ 1.करुणाश्शान्तो . 2. पूथक्पूथक्.