पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अलङ्कारसङ्ग्रहः

" वैदेहि पश्यामलयाद्विभक्तां मत्सेतुना फेनिलमन् राशिम् । छायापथेनेव शरत्प्रसन्न खाकाशभाविष्कृतारम् ॥" समस्तात्युद्भटपदामोज:कान्तिसमन्विताम् । महाप्राणाक्षरवतीं गौडीमाहुर्बुधा यथा ॥ १० ॥ “ अश्रान्ततिपाठपूंतरसनाविर्भूतभूरिस्तवा- जिह्नब्रह्नः खौघविघ्नितनक्स्वर्गक्रियाकेलिना । पूर्वे गाधिसुतेन सामिधटिता मुक्तानु मन्दाकिनी यत्प्रासाददुकूलवल्लिरनिलान्दोलैरखेलद्दिवि ॥ " माधुर्यसौxxxxःकान्तिभिः सहिता गुणैः । समस्तपञ्चषपदा पाञ्चाली कीर्त्यते यथा ॥ ११ ॥ " वैदर्भीकेलिशैले मरकतशिखरादुत्थितैरंशुदर्भौ- र्ब्रह्माण्डाघातभग्नस्यदजमदतया द्दीध्रुतावाख्मुखत्वैः । कस्या नोत्तानगाया दिविसुरसुरभेरास्यदेशं गताग्रे- र्यद्रोग्रासमदानव्रतसुकृतमविश्रान्तमुजम्भते स्म ॥ " समस्तरीतिसम्मिश्रा लाटी मृदुसमासिनी । न युक्तवर्णभूयिष्ठा 'स्वल्पघोषाक्षरा यथा ॥ १२ ॥ “एतन्मन्दविपकतिन्दुकफलश्यामोदरापाण्डुर प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते । तत्पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना हीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः ॥"

ं1. स्पष्ट