पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः परिच्छेदः ३३ कृतभ्रभङ्गा सा प्रकटितविलक्षार्थरुदिन- क्रुधोद्द्भ्रान्तं कान्तं पुनरिप विदध्यामयि मुखम् ॥ " चित्रादावपि तत्त्वेन बुद्धिर्मोट्टायितं यथा ॥ ५३ ॥ " चित्रवर्तिन्यपि नृपे चित्रावेशेन चेतसि । व्रीडाधवलितं चक्रे मुखेन्दुमवशै' सा ॥" मोट्टयितं प्रियं स्मृत्वा स्वाङ्गभङ्गादि वा यथा । " सारदव्थुनिमित्तं गूढमुन्नेतुभस्याः सुभग तव कथायां प्रस्तुतायां सखीभिः । 'भवति विततपृष्ठोदतपीनस्तनाग्रा तनक्लयितबाहुर्जभ्भितैः स्वाङ्गभङ्गै ॥" हृष्टान्तः परिरम्भादौ कुष्येत्कुट्टमितं यथा ॥ ५४ ॥ " परिरम्भपरं निजं निरुन्धे करयोः केक्लमेव कर्म कान्तम् । पुलकैः पुनरुच्यते भवत्याः पुर एव स्फुटमायताक्षि भावः ॥ " गर्वाभिमानवेशेन बिब्बोकोऽनादरो यथा । “सव्य्नाजं तिलकालकान्वरलयलोल्ङ्गुलिः' संस्पृशन् वारंवारमुदञ्चयन्कु यूगप्रोदञ्चि' नीलाञ्चलम् । यद्भूभङ्गत्तरङ्गिताञ्चितद्दशा सावज्ञमालोकितं तदूर्वादवधीरितोऽस्मि न पुनः ‘कान्ते कृतार्थीकृतः ॥ " 1: रुदिता कृतोद्भ्रान्तं 2. जीडावक्नतं. 3. भक्केव. 4. हरति, विनत. 5. तिसकासिका न विरलं 6. लौ. 7. प्रोतं व चीनाञ्चलम् । 8. तः 9. कान्तः