पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः परिच्छेदः २९ आसां दूत्यः सखी दासी धात्रेयी प्रतिवेशिनी । लिङ्गिनी शिल्पिनी कारूः स्वयं वा तदसंभवे ॥ ४१ ॥ यौवने सत्त्वजः स्त्रीणामलङ्कारास्तु विशंतिःं । भावो हावश्च हेला च त्रयोऽप्यङ्गसमुद्भवाः ॥ ४२ ॥ " मातः कं हृदये निधायं सुचिरं रोमाञ्चिाङ्गी मुहुः जून्भामन्थरतारकां विलुलितापाङ्गा' दधाना दृशम्'। सुप्तेवालिवितेव शून्यहृदया रेखावशेषीभव- स्यात्मद्रोहिणि किं ‘हिया कथय मे गूढो निहन्ति स्मरः ॥ " शोभा कन्तिस्तथा दीप्तिर्माधुर्य च प्रगल्भता । औदार्य धैर्यमित्येताः सप्तालङ्कृतयो मताः ॥ ४३ ॥ लीला विलासो विच्छित्तिर्विश्चिमः केिलिकिञ्चितम् । मोट्टायितं कुट्टमितं बिब्बोको ललितं यथा ॥ ४४ ॥ विहृतं च विविच्यन्ते तत्र स्वाभाविका दश । निर्विकारो मनोवृत्तिविशेषः सत्त्वमुच्यते ॥ ४५ ॥ तत्राद्यविक्रियाभावो भाव्यलङ्कारकृद्यथा । "दृष्टिं सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा श्रोत्रे प्रेषयतेि प्रवर्तितस्वीसम्भोगवार्तास्वपि । पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राम्यथा बाला नृतनमन्मथव्यतिकरावष्टम्भमाना शनैः ॥ " भावो मानसशृङ्गारो हावोऽक्षिदिकृद्यथा ॥ ४६ ॥ 1. शिल्पिक. 2. मारं किं. 3. पारां, 4. भृश, 5. प्रिया, 6. निर्विकारामनोवृतिर्विशेषः सत्यमुच्यते. 7. तस्याद्यादि क्रिया भाति A. तत्राद्यविक्रिया भाति भाव्यसंसारकयथा । 8. A. भूमिकृतिकृद्यथा.