पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः परिच्छेदः कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका । विरहोत्कण्ठिता चैव खण्डिता चाभिसारिका ॥ ३६ ॥ आसन्नायत्तरमणा स्वाधीनपतिका यथा । "मा गर्वमुद्रह कपोलतले चकास्ति कान्ते स्वहस्तलिखिता मम मञ्जरीति । अन्याऽपि किं न सखि भाजनमीदृशानां वैरी न चेद्भवति वेपथुरन्तरायः ॥ " एप्यप्रिया मुदा वासकसज्जाऽलङ्कृता यथा ॥ ३७ ॥ " विमुक्तमालिन्यविशेषकान्ति- रामुक्ततारामलचारुहारा | स्फीताम्बरा ग्रीतिमुपैति काचि- दुदेष्यतीन्दौ सति यामिनीव ॥ " विधूय दयितं चार्ता कलहान्तरिता यथा । अनुकूलजनोऽनुनेतुकामः पुरुषः पादनतो गतो विधूनः । शिशिरं सलिलं शिखाभिरग्ने- र्निहितं किं न गुणं निजं जहाति ॥ " विमानिता विप्रलब्धा नायाते समयं यथा ॥ ३८ ॥ “उत्तिष्ठ दूति! यामो यामो यातस्तथाऽपि नायातः । मिथ्यामलापशीले विश्वासः कुत्र धूर्तेऽस्मिन् | " 1. रमणी . 2, A.अयापि किं सखि सभाजनमीदृशानां . 3. A, भवतु, 4. वितूय दयितं चात्र. 5. पुरुषेवादनतो गतो विधूतैः A. पुरुषः पादगतो नतो विधूतः.