पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ अलङ्कारसङ्ग्रहः

साधारणमिदं तासां लक्षणं रूपकेषु' तु । 'रक्त्तैव तु प्रहसने नैषा दिव्यनृपाश्रये ॥ २६ ॥ स्वीया च मुग्धा मध्या च प्रगल्भेति त्रिधा मता । मुग्धा नक्क्यःकामा रतौ वामाल्पकृद्यथा ॥ २७ ॥ “ अङ्कूरत्कुचमायतदृशः स्वान्तं विशन्मन्मथं ‘रोहद्रोमलतं क्लिग्नमलेिकं व्यालोलनीलालकम् । अङ्गीकारपराड्श्रुखं ‘स्तमनायासाफ्नोद्यत्क्रमः कोपो यस्य विलासिनः सुकृतिनामेकः स एवाग्रणीः ॥' मध्योदितवयःकामा मोहान्तसुरता यथा । " धन्यासेि या कथयसे' प्रियसङ्गमेऽपि क्लिब्धचाटुशतकानि रतान्तरेषु । नीवीं प्रति प्रणिहितश्च करः प्रियेण "सख्यः शपामि न हि किंञ्चिदपि स्मरामि ॥" अत्यारूढवय:कामा प्रगल्भा प्रियवक्षसि ॥ २८ ॥ विलीयमानेव स्तारम्भेऽष्वप्यवशा' यथा । “गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्गमा सान्द्रस्नेहस्सातिरेकविगळच्छीत्रमन्नितम्बाम्बरा । मा मा मानद मातिमामलमिति क्षामाक्षरील्लापिनी सुप्ता किंनु मृता नु किं मनसि मे लीना विलीना नु किम् ॥ ’ मध्या "स्यात्तित्रविधा धीरा धीराधीरेतरेति च ॥ २९ ॥ धीरा सोत्प्रासवकोक्त्तया सागसं खेदयेद्यया । 1. अपि;.च, 2.रक्छ त्वप्रहसने 3. प्रगत्भाच 4.रोहत 5.वलग्न 6.समनायापनोघत्क्रमः 7. कथयति . 8. अति 9. सख्या . 10. मानव. 11.A. ष्वत्यक्शा; प्यस्व. 12. तु. 13. धीरतरेतिच.