पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः परिच्छेदः

  • स्विन्नमातभरेण' ते मुखं वायुना विलुलिताः शिरोरुहाः ।

क्लान्तमङ्गमपि मार्गसम्भ्रमात्तावदस्व सुखगात्र मा विश ॥ " साश्रुसोत्प्रासवक्रोक्तया धीराघीरा भवेद्यथा ॥ ३० ॥ " बाले! नाथ! विमुञ्च मानिनि! रुषं, रोषान्मया किं कृतं ‘खेदोऽस्मासु, न मेऽपराध्यति भवान् सर्वेऽपराधा मयि । तत्कि रोदिषि गद्गदेन क्चसा? कस्याग्रतो रुद्यते ? नन्वेतन्मम, का तवास्मि ? दयिता नास्मीत्यतो रुद्यते।' साश्रनिष्ठरभाषाभिरधीरा "सागसं यथा । " यातु यातु किमनेन तिष्ठता मुञ्च मुञ्च सखि मादरं कृथाः । खण्डिताधरकलङ्कितं स्वंलं शत्रुमो न नयनैर्निरीक्षितुम् ॥" प्रगल्भा च त्रिधा धीरा धीराधीरतरेति च ॥ ३१ ॥ सावहित्थादरोदास्ते सुरते विहितागसम् । प्रगल्भधीरा दयितं खेदयेत्कुपिता यथा ॥ ३२ ॥ " एकत्रासनसङ्गतिः परिहृता प्रत्युद्वमाहूरतः "ताम्बूलानयनच्छलेन रभसाऽऽक्ष्लेषोऽपि संविघ्नितः । आलापोऽपि न मिश्रितः परिजनं. व्यापारयन्त्याऽन्तिके कांन्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥ " " आयस्ता कलहं पुरैव कुरुते न स्रंसने वाससो भुग्नभ्ररैतिखण्ड्यमानमधरं दत्ते' न केशग्रहे ।

1. चरेण , 2. सुभगात्र A, सुखगात्र . 3. सभृोत्प्रास. A. साश्रुसोत्प्रास. 4. रोषो; दोषो ; A, खेदो. 5. ब्रागसं 6 अपि, 7. मेदयेत्. 8. तां बाळनयन , 9. A, धत्ते।