पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ अलङ्कारसङ्ग्रहः साधारणमिदं तासां लक्षणं रूपकेषु तु । रक्तैव तु प्रहसने नैषा दिव्यनृपश्रये ॥ २६ ॥ स्वीया च मुग्धा मध्या च प्रगल्भेति त्रिधा मता । मुग्धा नक्क्यःकामा रतौ वामाल्पकृद्यथा ॥ २७ ॥ " अङ्करत्कुचमङ्गमायतदृशः स्वान्तं विशन्मन्मथं ‘रोहद्रोमलतं क्लिमलिकं व्यालोलनीलालकम् । अङ्गीकारपराडधुखं ‘रतमनायासाफ्नोद्यत्क्रम कोपो यस्य विलासिनः सुकृतिनामेकः स एवाग्रणीः ॥ " मध्योदितक्यःकामा मोहान्तसुरता यथा । " धन्यासि या कथयसे' प्रियसङ्गमेऽपि विस्त्रब्धचाटुशतकानि रतान्तरेषु । नीवीं प्रति प्रणिहितश्च करः प्रियेण "सख्य शपामि न हि किञ्चिदपि स्मरामि ॥ " अत्यारूढवयःकामा प्रगल्भा प्रियवक्षसि ॥ २८ ॥ विलीयमानेव रतारम्भेऽष्वप्यवशा' यथा । “गाढलिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्भमा सान्द्रस्नेहरसातिरेकविगळच्छीमन्नितम्बरा । मा मा मानद मातिमामलमिति क्षामाक्षरोल्लापिनी सुप्ता किंनु मृता नु किं मनसि मे लीना विलीना नु किम् ॥' मध्या "स्यात्तिविधा धीरा "धीराधीरेतरेति च ॥ २९ ॥ धीरा सोत्प्रासक्क्रोक्तया सागसं खेदयेद्यया । 1. अपि;.च, 2. रक्त्तेव त्वप्रहसने 3. प्रगल्भाच. 4. रोहात. 5. क्लम 6. रसमनायासापनोद्यत्क्रमः 7. कथयति . 8, अति. 9. सख्या. 10. मानव 11, 4.क्यवशा; प्यस्व, 12. तु, 13. धीरतरेतिच