पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः परिच्छेदः नीचे घृणाधिके स्पर्धा शोभायां शौर्यदक्षते । गतिः सधैर्यादृष्टिश्च विलासेः सस्मितं वचः ॥ १८॥ क्ष्लक्ष्णो विचारो माधुर्य संक्षोभेऽपि महत्यपि । गाम्भीर्य यत्प्रभावेन विकारो नोपलभ्यते ॥ १९ ॥ व्यवसायादचलनं स्थैर्यं विघ्नशतादपि । अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि ॥ २० ॥ श्रृङ्गाराकारचेष्टात्वं वचनं ललितं मृदु । प्रियोक्तचा जीवितादानमौदार्य सदुपग्रह ॥ २१ ॥ स्वाऽन्या साधारणा चेति तद्गुणा नायिका त्रिधा । स्वीया शीलार्जवयुता लज्जायुक्ता सती यथा ॥ २२ ॥ “शुश्रूषस्व गुरुन् कुरु प्रियसखीवृतिं सपत्रीजने फ्युर्विप्रकृतापि रोषणतया मास्मप्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भाग्येष्क्नुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ अन्यान्योढा कन्यका च नान्योढाऽङ्गिरसे कचित् । कन्यानूढा स्वेच्छयाऽस्यां रागोऽङ्गाङ्गिरसे कचित् ॥ २३ ॥ " एवं वादिनि देवर्षौ पार्क्ष्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥ ” साधारणा स्याद्गणिका कलाप्रागल्भ्यधौर्त्ययुक्' । रक्तेव रञ्जयत्याळयान्निस्वं निर्वासयेद्यथा ॥ २४ ॥ यदा येन समायुक्ता तदा तद्रागदूषिता । वियुक्ता स्वरुचिं धते वेश्या किं स्फाटिकी शिला ॥ २५ ॥ 1. धैर्य, 2. रञ्जयेदादयान् 3. निर्वापयेत्.