पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः परिच्छेदः विनयो दक्षता त्यागो माधुर्य प्रियवादिता । जनानुरागो वाभ्मित्वं शौचं बुद्धिः कुलीनता ॥ १ ॥ धैर्ये स्मृतिस्तथोत्साहो यौवनं मान एव च । शौर्य दृढत्वं तेजश्च धर्मशास्त्रार्थकारिता ॥ २ ॥ प्रज्ञा कलावेदिता च नेतृसाधारणा गुणाः । एवंविधगुणोपेतो नायकः स चतुर्विधः ॥ ३ ॥ धीरोदातोऽथ ललितो धीरशान्तोद्धताविति । क्षमावानतिगम्भीरो महासत्त्वोऽविकत्थनः ॥ ४ ॥ कृपालुरनहंकारो धीरोदात्ती मतो यथा । " दधतो मङ्गलक्षौमे दधानस्य च वल्कले । ददृशुर्विस्मितास्तस्य मुखरागं सम जनाः ॥ " सचिवायत्तसिद्धिः स्यान्निश्चिन्तो भोगतत्परः ॥ ५ ॥ सुखी मृदुः कलासक्तः स्याद्धीरललितो यथा । गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकांक्षितं ददौ । तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ॥ " शुचिर्वेिबेकी सुभगः सुप्रसन्नः सुखी मूदुः ॥ ६ ॥ "द्विजातिको धीरशान्तो विलासी रसिको यथा । " भूयोभूयः सविधमगरीरथ्यया पर्यटन्तं दृष्टा दृष्ट्वा भक्नवलभीतुङ्गवातायनस्था । 1. वपि. .2, 'क्सानस्य, 3. द्विजोधीरो